________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्वम् ।
४६८ इति तु अहानानप्रधानकालपरम्। "दिवाकरकरैः पूतं दिवानानं प्रशस्यते । इति पराशरण प्रशस्यते इत्येकवाक्यवात् एवञ्च “प्रदोषे टिकायुग्म प्रभाते घटिकाइयम्। दिनवत् सर्वकर्माणि कारयेव विचारयेत्” इति हलायुधकृतवचनम् गौणकालपरम्। घटिकाऽत्र दण्डहयम्। "वियामां रजनी प्राहुस्त्यवाद्यन्तचतुष्टयम्। नाडीमां तदुभे सन्ध्ये दिवसाधन्तसंजिते"। इत्येकवाक्यत्वात् तथा चामरः । वियामा क्षणदा क्षपा इति यहा सूर्योदयपदं सूर्यकरस्पर्शपरम् । विष्णुपुराण एव अनुदितसूर्य कर्मानधिकारमुक्त्वा अंशस्पर्श कर्माधिकारविधानात्। यथा "सत्कायोग्यो न जनीनवापः शुद्धिकरणम्। यस्मिन्ननुदिते तस्मै नमो देवाय भावते । स्मृष्टो यदंशुभिर्लोकः क्रियायोग्योऽभिजायते । पतिव्रता कारणाय तस्मै शुद्धात्मने नमः ॥ सूर्योदयात् प्रागपि प्रकाशेन तत्करस्य विद्यमानत्वात्। एवञ्च "उपस्पृश्य हिजोनित्यं शुद्धः पूतो भवेबरः ॥ इति मरौद्युक्ताचमनेन कर्तुः संस्काराभिधानात्। शुद्धः प्रक्षालितपाणिपाद इत्यर्थः। “यज्ञोपवौतिना प्राचान्तोदकेन कृत्यम्"। इति गोभिलोक्तं "क्रियां यः कुरुते मोहादनाचम्यैव नास्तिकः । भवन्ति हि वृथा तस्य क्रियाः सर्वा न संशयः ॥ इति वायुपुराणोताच। कर्माङ्गाचमनं प्रयतेन प्रतिकर्म न कर्त्तव्यम् अतएव पाठकामस्यैव प्रयतस्याचमनं विशेष्य। मन्ववाङ्गिरो वृहस्पतय पाहुः । यथा "मुघा क्षुत्वा च भुक्ता च निष्ठीव्योतानृतं वचः। पौत्वापोऽध्ये स्यमानश्च आचामेत् प्रयतोऽपि सन्" ॥ भक्त कामस्याप्याहापस्तम्बः। “भोक्ष्यमाणः प्रयतोऽपि हिराचमत्"। इति तञ्च हिजस्य ब्राह्मण तीर्थेन। तथा याज्ञवल्क्यः । “प्रागब्राण तीर्थेन हिजो नित्यमुपस्पृशेत् । प्राक्प्राङ्मुख उप
४०
For Private And Personal Use Only