________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्वम् । मध्ये आग्नेयाष्टाकपालैन्द्रदधिपयो यागानां त्रयाणाम् प्राग्नेयाष्टाकपालोपांशु-याजाग्नीषोमोयैकादश-कपाल-यागानां बयाणां सतत् सतदनुष्ठितेन प्रयाजाद्यतेन उपकारः सिध्यति । प्रयाजादयश्व समिधो यजति तननपातं यजति इड़ो यजति वहिर्यजति खाहाकारं यजति इत्येवंरूपाः पञ्च। तथा नानाब्रह्मवधसत्त्वे सर्वोह शेन सवत् प्रायश्चित्ते कृते सर्वब्रह्मबधजन्यपापनाशः । यथा बधानुहत्तौ भविष्थे। "ब्राह्मणस्य ब्राह्मणयोर्ब्राह्मणानाच पुत्रक। प्रायचित्तस्य चैकत्व जातिमाचित्य लक्ष्यते ॥ क्षामवत्यादिना यहत् कर्मणा पृतनापते। देवदोषादकरणे जाते. दोषकदम्बके ॥ होमेनैकेन दोषाणां सर्वेषां क्षयमादिशेत् ॥ एवञ्च एकप्रायश्चित्तेनानेकदोषक्षयाय क्षामवतौष्टिः सर्वत्र दृष्टान्तः । तन्त्रताया हेतुश्च अदृष्टाथकैजातीयकर्मणः कालदेशकादीनां प्रयोगानुबन्धवैधहेतुभूतानामभेदे उद्देश्यविशेषामा इति। एवञ्च "मातोऽधिकारौ भवति दैवे पैत्रे च कर्मणि"। इति विष्णताम् । "असावा नाचरेत् कर्म जपहोमादिकिञ्चन। इति दक्षोतञ्च। क्रियाङ्गनानं कर्तसंस्कारहारैव तदिनकर्तव्याशेषकमार्थमेकमेव न तु प्रतिकर्म कर्तव्यं तच्चारणोदयनानादपि सिहाति। "सर्वमहति पूतात्मा प्रात:सायौ जपादिकम्"। इति दक्षीतः। “अम्रातस्य क्रियाः सर्वा भवन्तौड यतोऽफलाः। प्रात: समाचरेत् खानमतो नित्यमतन्द्रितः"। इति विष्णुधर्मोत्तराच्च। “अमातस्तु पुमाना: जप्यादिहवनादिषु। प्रातःस्नानं तदर्थन्तु नित्यमानमुदावृतम्" ॥ इति शववचनाच्च। प्रातरित्यरुणोदयकालपरम्। “प्रातःस्राय्यगणकिरणग्रस्तां प्राचौमवलोक्य स्वायात्" इति विष्णुवाक्यै कवाक्यत्वात्। "सूर्योदयं विना नैव सानदानादिकाः क्रिया:
For Private And Personal Use Only