________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४
तिथितत्त्वम् ।
तानसितानागान् दष्टमुक्तो दिवं ब्रजेत् ॥ अन च “योऽसौ चानन्तरूपेण ब्रह्माण्डौं सचराचरम्। पुष्यवधारयेन्द्रनि तस्मै नित्यं नमो नमः” ॥ इत्यनेन प्रगावपूर्वण मल्यपुराणोक्तनानन्तं पूजयेत् । रत्नाकरे "पिचुमर्दस्य पत्राणि स्थापयेद्भवनीदरे । स्वयञ्चापि तदनीयात् ब्राह्मणांचापि भोजयेत्” ॥ पिचुमर्दस्य निम्बस्य भविष्योत्तर माघशुक्लपक्षमधिकृत्य “चतुर्थी वरदा नाम तस्यां गौरो सुपूजिता । मौभाग्यमतुलं कुर्यात् पञ्चम्यां श्रोरपि श्रियम्” ॥ संवत्सर प्रदौपे “पञ्चम्यां पूजयेलक्ष्मी पुष्यधपानवारिभिः । मस्याधारं लेखनौच्च पूजयेत्र लिखेत्ततः ॥ माधे मासि मिते पक्षे पञ्चमी या श्रियः प्रिया। तस्याः पूर्वाह्न एवंह कार्य: सारस्वतोत्सवः” ॥ सारस्वत इत्युपादानात् श्रियः सरस्वत्याः तथा च व्याडिः । “लक्ष्मीसरस्वती धौविबगसम्पविभूतिशोभासु । उपकरणवेशरचनाविधासु च श्रोरिति प्रथिता। तथा चोक्तं गां दद्यादित्यादौ नानाशब्दस्थापि प्रसिद्धार्थतेव व्यवहार: विपरीतार्थ ग्राहकवाक्य विशेषसत्त्वे तु अप्रसिद्धार्थत्वेन च व्यवतियते। सर्वदा नानार्थानां व्यवहारस्तु श्लेषकाव्यादाविति। "तरुणशकलमिन्दोविनती शुभकान्तिः कुचभरनमिताङ्गो सन्निसन्नासिताले । निजकरकमलोद्यल्लेखनौ पुस्तकश्रीः सकलविभवसिधै पातु वाग्देवता नः ॥ इति शारदोक्तं ध्यायेत् पाद्यादिभिः पूजयित्वा “भद्रकाल्यै नमो नित्य सरस्वत्यै नमो नमः। वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च स्वाहा” इति ब्रह्मपुराणौयेन त्रिः पूजयेत् । मत्स्य सूक्ते । “बन्धुजौवञ्च द्रोणञ्च सरस्वत्यै न दापयेत्” । सरस्वती संपूज्य “यथा न देवी भगवान् ब्रह्मा लोकपितामहः। त्वां परित्यज्य सन्तिठेत्तथा भव वरप्रद्रा ॥ वेदाः शास्त्राणि सर्वाग्मि नृत्य गीतादिकञ्च यत्। न विहीनं त्वया देवि ! तथा मे सन्तु सिद्धयः ॥ लक्ष्मोमधाधरापुष्टिगौरीतुष्टिः प्रभावृति: । एताभिः पाहि तनुभिरष्टाभिमां सरखतौ" इति मत्यपुराणोयैः प्रार्थयेत्।।
अथ षष्ठी। सा तु सप्तमोयुता ग्राह्या युग्मात् गजमार्तण्डे "जैठे मासि सिते पक्षे षष्ठी चारण्यसंजिता। व्यजनक करा
For Private And Personal Use Only