________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
. पाङ्गिकतत्त्वम् ।
४६५ व्याख्यानात् तथाग्नौकर गहोमोऽपसव्येन वा कार्य इत्यत्र वाकारेण समुच्चयानुपपत्तेः ततश्च व्युपवीतपदं यत्रसूत्रमावपरं सदोपवीतिनत्यत्रापि यज्ञसूत्रधारणवतेत्यर्थः । न च मुख्याधारणेऽपि तत् स्यात्। धारणे विहिते इति विशेषणात्। न च मुध्यादिधारणं कुत्रापि कर्मणि विहितं न चैवं कर्माङ्गवेन सूत्राथत्वेन कर्माचरणकाले प्राचीनावौतित्वेनापि स्थित्यापत्तिः। उपनयनकाले यजसूचविन्यासस्य प्राथमिकत्वात् पौर्मिकत्वेन बाधक विमा तदत्यागात् । “शस्त पन्दो सवत् पुत्र साक्षवं जनयेत् पुमान्"। सकदेकवारम् पत्र सम्यगाधानहेतुतया उत्तानकरचरणामेव कुर्वीत नातिर्यक् पाहितकरचरणां स्त्रियम् ऋत्वभिगमनानन्तरं दक्षिणपायेण स्वापयेत् । पुरुयायिते तु गर्भानुत्पत्तिरिति शेषः । दक्षः । 'प्रदोषपश्चिमी यामौ वेदाभ्यासेन वै नयेत्। यामहयं शयानस्तु ब्रह्मभूयाय कल्पात" ॥ इति ब्रह्मपुराणे। "इत्येतदखिलं प्रोतमहोरावाश्रितं मया। ब्राह्मणानां कृत्यमेतदपवर्गफलप्रदम् ॥ नास्तिक्यादथबालस्यात् ब्राह्मणो न करोति यः । स याति नरकं घोरं पशुयोनौ च जायते ॥ इति श्रीहरिपरभट्टाचार्यात्मज-औरघुनन्दनभट्टाचार्य-विरचितमाहिकाचारतवं सम्पर्णमिति।
For Private And Personal Use Only