________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६४
पाङ्गिकतत्त्वम् । मूवोच्चारं यदा कुर्यात् अहोरात्रेण शुधाति" इति यमवच. नात्। पुत्रानुत्पत्तौ पारस्करः। “सा यदि गर्भ नादधीत निदिग्धिकायाः सिंह्याः खेतपुष्पाया: उपोष्ण पुष्येण मूलमु. इत्य चतुर्थेऽहनि नातायां निशायामुदकेन पिडा दक्षिणस्यां नासिकायामासिञ्चतौति। इयमौषधौत्रायमाणा सहमाना सरखतौ। पस्या अहं पुनः पितुरिव नाम जमयत्यभित इति” सा परिणीता ऋतुकाले कताभिगमना यदि गर्भ न धारयति तदा उपोष्य पुष्ये नक्षत्रे श्वेतकण्टकारिकाया मूलमुत्थाप्य चतुर्थेऽहनि ऋतुस्नातायां सत्यां रावावुदकेन पिश्चा दक्षिणनासापुटे पतिरियमोषधौत्रायमाणा" इति मन्त्रेण सिञ्चति। "नस्यं दधाति दक्षिणहस्तानामिकाङ्गष्ठाभ्यां गृहीत्वा प्राशिरः संविष्टाया इति" गोभिलस्मरणात् । आयुर्वेदीयेऽपि। “पिप्पल्या शृङ्गवेरञ्च मरिचं नागकेशरम् । प्राज्येन सह भुञ्जौत अपि बन्ध्या प्रसूयते। याज्ञवल्काः । "एवं गच्छन् स्त्रियं क्षामां मघां मूलञ्च वर्जयेत्। सदोपवी. तिना भाव्यं सदा बद्दशिखेन च। विशिखो व्युपवीतश्च यत् करोति न तत् कृतम्"। अत्र पूर्वाई नापि नित्यता उत्तराईनापि कर्माङ्गता वोधिता अन्यथा उपवीताभावदशायां कृतं साङ्गमेव न स्यात्। पुरुषश्च प्रत्यवायो भवेत्। अत्र वदन्ति करोति कृतवान् कृतमित्य कृतत्वातिदेशः । पिटक्कत्यादी उपवौतित्वाभावात् कथं न प्रत्यवायः न च बाधकामावे सतीति पूरणीयम्। सदा पदसङ्कोचापत्तेः। न च पदाहवनीय इति वाच्य सत्युपवीते यज्ञसूत्रान्तरमादाय प्राचौनावौतिखोपपत्तेः। अतएव व्यपवौत इत्यनेन पिटक्कत्यादावण्युपपीतोपयोग उक्तः तथा चात्र समुच्चय एवेति उच्यते "यज्ञोपवीतिनिर्वत्वं ततः पय्य क्षणादिकम्”। इत्यत्र ततो यज्ञोपवीती
For Private And Personal Use Only