________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रकितत्त्वम् ।
दोषाभिधानम् प्रकामविषयम् । " पर्वण्यनारोग्यमनृतावपि
गच्छन् पत्नौत्रिरात्रमुपवसेत्” । वृद्दशातातपः । "स्त्रीणां संप्रेक्षणात् पर्थात् ताभिः संकधनादपि । ब्रह्मचर्यं विपद्येत न दारेष्वृतुसङ्गमात्” ॥ संप्रेक्षणादित्यत्र संशब्दः कामार्थः । श्राद्धानन्तरन्तु निषेधमाहतुः शङ्खलिखितौ । "ऋतुस्नातां तदहोरात्र परिहरेत् । नातुरो न दिवा मैथुन व्रजेत् । क्लोवा अल्पवय्याच दिवा प्रसूयन्ते । अल्पायुषच्च तस्मादेत हिवर्जयेत् । प्रजाकामः पितॄणां नोहरेत् तन्तु विच्छिन्द्यात् प्रयतेताच्छेदाय ये नाप्रतिष्ठो भवति । तस्मात् प्रतिष्ठाकाम: प्रजया तिष्ठति ॥ नोशब्दो निषेधः । तन्तु सन्तानम् अच्छेदाय अविच्छेदाय सन्तानस्य येम यस्मात् तन्तुच्छेदात् प्रतिष्ठञ्च प्रजानुत्पत्त्या अप्राप्तनिष्ठः सन् पतति तस्मात्तदुत्पत्त्यर्थं यतितव्यमिति कल्पतरुः । एवञ्च श्रादिने यदभिगमन प्रागुक्तयाज्ञवख्कावचनादुक्त' मिताचरायां तदेयम् । वशिष्ठः "शूद्राचेन तु भुक्न मैथुन योऽधिगच्छति । यस्वा तस्य ते पुत्रा अवय: शूद्रवद्दिजाः । ऋतुस्रातां च यो भाय्य सन्निधौ नाधिगच्छति । स गच्छेन्नरक घोर ब्रह्महेति तथोच्यते ॥ सद्विधावित्यभिधानादसन्निहितस्य गमनाभावे न दोषः । पुत्तोत्यत्तिपय्र्यन्तम् ऋत्वभिगमन नियममाह विष्णुपुराणम्। "ऋतुकालाभिगामी स्वात् यावत् पुत्रो न जायते । ऋणापकर्षपार्थं हि पुत्रस्योत्पादन प्रति" ॥ यतितव्यमिति शेषः । आपस्तम्बः । " ऋतौ तु गर्भशङ्कित्वात् स्नान' मैथुनिनः स्मृतम् । अनृतौ तु सदा कार्यं शौचं मूत्रपुरीषवत् ॥ इति " दावेतावशुचौ स्यातां दम्पतौ शयनं गतौ । शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ॥ मैथुनशुद्धेः पूर्वं मलमूत्रोत्सर्गं न कुय्यात् । " तैलाभ्यङ्गे तथा वान्ते श्मश्रुकर्मणि मैथुने ॥
•
For Private And Personal Use Only
ર