________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६२
आक्रिकतत्त्वम् ।
स्रात्वा पुनरेवं रजखला । यष्यादमदिनादर्वागशचित्य न विद्यते । एकोनविंशतेरर्वाक् एकाचं स्यात्ततोग्रहम् । विंशषः त्युत्तरेषु त्रिरात्त्रमश्शुचिर्भवेत् ॥ श्रष्टादशदिनादर्वाक् सप्तदशदिनाभ्यन्तरे इत्यर्थः । एवमुत्तरत्रापि । वशिष्ठ: । "त्रिरात्रं रंजखला अशुचिर्भवति सा नाप्रात् नाभ्यच्चात् नासु स्वायात् अधः शयीत न दिवा स्वप्यात् न रज्जुं प्रमृजेत् नाग्निं स्पृशेत् न दन्तान् चालयेत् न मांसमश्रीयात् न महाविरौक्षेत न सेत् न किञ्चिदाचरेत् नाच्जलिना जल ं पिबेत् न लोहितायसैन म खर्वेण वेति । म रज्जुं प्रसृजेत् न रज्जुं कुर्य्यादित्यर्थः । न खर्वेण वामपाणिना लोहितायसेन ताम्रपात्रेण । श्रनृतावपि कामुकौगमनमाह विष्णुपुराणम् । " मृतो नरकमभ्येति होयेतात्रापि चायुषः । परदाररतिः पुंसामुभयत्रापि भौतिदा । इति मत्वा खदारेषु ऋतुमत्सु बुधो व्रजेत् । यथोतदोष होनेषु सकामेष्वनृतावपि । प्रौढगर्भामपि अत्यन्तकामामुपेयात् । तदाह वशिष्ठः । " श्रद्य श्वो वा विजनिष्यमानाः पतिभिः सह शयन्ते इति स्त्रीणामिन्द्रदत्तोवर इति” । विजनिष्यमानाः प्रसवित्राः शयन्ते शेरते । लटोरूप छान्दसम् । पैठीनसिः । " त्वाष्ट्रं विश्वरूप जघान वच्चेणेन्द्रः तं देवा ब्रह्मनित्यवदन् स स्त्रियः उपाग्टहीत वरं दास्यामीति ततोऽस्याः तृतीयं ब्रह्महत्यायाः प्रपद्यन्त एवं भूमिर्वनस्पतयचैकम् श्रासां मघवा तुष्टः प्रायच्छत वरं भूमेः स्थिरत्व' वृक्षाणां छिवप्ररोहणं स्त्रीणां सर्वकालेषु सम्भव:" इति सम्भवः सम्भोगः । दुष्टकालमाह "ज्येष्ठामूलामघाश्लेषा रेवती कृत्तिकाखिनौ । उत्तरा वितयं त्यक्ता पर्ववर्जं व्रजेदृतौ” ॥ एवञ्च “ऋतौ नोपैति यो भाखामनृतौ यश्च मच्छति । तुल्यमाहुस्तमोर्दोषमयोनौ यच गच्छति । इति बौधायनौयमनृती
For Private And Personal Use Only