SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४६० पाक्रिकतत्वम् । सायमग्निश्चेति वौधायनीयपरिशिष्टदर्शनात्। गायत्रीजपख उपविश्य प्रत्यङ्ग खेन वायुकोणसम्बन्धिदिगष्टमभागमुखेन वा कर्तव्यः । “जपनामौत सावित्री प्रत्यगातारकोदयात्" इति याज्ञवल्कीयात् । पन्वष्टममिति सांख्यायनात्। अथ रात्रिकत्यम्। स्मृतिः । “पूर्वाह्नविहितं कर्म न कृतं यत प्रमादतः। रावस्तु प्रहरं यावत् कर्त्तव्यं तदयथोक्तावत् । दिवोदितानि कर्माणि प्रमादादकतानि च ॥ शर्वाः प्रथमे यामे तानि कुर्यादतन्द्रितः ॥ इति रवाकरः । यात्रवरकराहिरसौ। "उपास्य पविमां सन्ध्यां हुत्वाग्नीस्तानुपास्य च । भृत्वैः परिवतो भूत्वा नातिहप्तोऽथ संविधत्" ॥ अग्नौ होमोपासनं साग्निपरम्। उपास्न चेति चकारो वैश्वदेवादिकं समुच्चिनोति। संविशेत् वपेत्। तथाच विशुपुराणम्। "पुन: पाकमुपादाय सायमप्यवनीपते। वैखदेवनिमित्तं वै पत्नया साई वलिं हरेत्॥ पतिथिवागतं तव स्वशतवा पूजयेद बुधः । दिवाऽतिधौ तु विमुख गते यत् पातकं भवेत् ॥ तदेवाष्टगुणं विद्यात् सूर्योढ़े विमुखे गते ॥ सूर्योढ़े सूखें प्रस्तं गते सूर्येण प्रापिते । तथा। "तपादादिशौचस्तु भुक्ता सायं ततो रही। गच्छेत् शय्यामस्फुटितामपि दारुमयों नृप" ॥ निशि भोजनं साईप्रहराभ्यन्तरे प्रागुताम् । अथ शयनविधिः । सति सूर्ये शय्या च न पातनौया सा च सूर्योदयात् पूर्वमुत्तोलनौया। तथा च भूतिः । “भास्क राष्टशय्यानि नित्याग्नि सलिलानि च। सूर्यावलोकिदीपानि लक्ष्ममा वेश्मानि भाजनम् ॥ श्रासनं वसनं शय्या जायापत्यं कमण्डलुः। प्रात्मनः शुचिरेतानि न परेषां कदाचन" । न कदाचन इत्यनुमति विना अन्यथाऽतिथ्यानुपपत्तेः । व्यासः । "शुचौ देशे विविक्त तु गोमयेनोपलिप्तके। प्रागुदझवने For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy