________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाजिकतत्त्वम् मित्यर्थः । निर्विष्टं वेतनलब्ध निर्देशो भृतिभोगयोरित्यमरोता पैठौनसिः "लवणं व्यञ्जनञ्चैव कृतं तैलं तथैव च । लेह्य पेयञ्च विधिवत् इस्तदत्तं न भक्षयेत् ॥ प्राश्वमेधिके । "उदक्यामपि चाण्डालं खानं कुक टमेव च । भुञ्जानो यदि पश्येत तदनञ्च परित्यजेत् ॥ वौधायनः। “भुजानेषु च विप्रेषु यस्तु पात्रं परित्यजेत्। भोजने विघ्नकर्ता च ब्रह्महा च तथोयते ॥ अन्यत्र गमनेन पात्र त्यजेदित्यर्थः । कूर्मपुराणे । “यो भुङ्क्ते वेष्टितशिरा यच भुतो विदिनु खः । सोपानत कश्च यो भुतो सर्व विद्यात्तदासुरम् ॥ इति ब्रह्मपुराणे। "कुर्यात् क्षौरान्तमाहारं न च पश्चात् पिबेदधि"। अधि अधिकम् । “हस्त प्रक्षाल्य गण्डषं यः पिबेत् पापमोहितः। सदैवञ्चैव पैत्रञ्च प्रात्मानञ्चावसादयेत् ॥ अर्द्ध पौत्वा च गण्डपम् अर्द्ध त्याज्यं महीतले। रसातलगताबागांस्तेन प्रोणाति नित्यशः" ॥ वृद्धव्यासः । “ततस्तृप्तः सबमतापिधानमसौति" अपः प्राश्य तस्माद्देशामनागवसृत्य विधिवदाचामेदिति । देवलः । “भुक्त्वाचामेद यथोक्न विधानेन समाहितः। शोधयंश्च मृदा इस्ती मृदभिर्धर्षणैरपि ॥ भोजने दन्तलग्नानि निहत्याचमनं चरेत् । दन्तलग्नमसंहाय लेपं मन्येत दन्तवत् ॥ न तत्र बहुशो यत्नं कुर्यादुद्धरणे पुनः। भवेदशौचमत्यन्तं टणवेधात् व्रणे मते" ॥ बौधायनः। “पुनराचम्य दक्षिणे पादाङ्गठे पाणिना विसावति । अष्ठमात्रः पुरुषो ह्यङ्गुष्ठञ्च समाश्रितः। ईश: सर्वस्य जगतः प्रभुः प्रौणातु विश्वक् ॥ विसावयति जलमिति शेषः । ब्रह्मपुराणम्। “आचान्तो. ऽप्यचिस्तावद्यावत्यानमनुइ तम्। उड़ त्याप्यशचिस्तावद्याबद्रोच्छिष्टमार्जनम् ॥ भुत्तोच्छिष्टं समादाय सर्वस्मात् किञ्चिदा. समनः । उच्छिष्टभागधेयेभ्यः सोदकं निर्वपेडुवि" ॥ तत्र मन्तः ।
For Private And Personal Use Only