________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् । "नाभक्ष्यं नैवेद्यार्थे भक्षेष्वजामहिषोधोरं विवर्जयेत् पञ्चनख. मत्स्यवराहमांसानि चेति” विष्णुवचने तु पनेवंविधं निषिदमित्यविरोधः । अतएवायोध्याकाण्डे श्रीरामवाक्यम् । “यदनः पुरुषो नन तदवास्तस्य देवताः” इति ।
खदत्तस्यापि भक्षणमाह श्रीभागवते । “निवेदितं महताय दद्याडुलौत वा खयम्” । फलमण्याह “उहास्य देवं स्खे धानि तनिवेदितमग्रतः ॥ अद्यादात्मविशयर्थं सर्वकामसमृहये" ॥ उहास्यानीय खे धानि हृदये । “वयोपयुक्तासगन्धवासोऽलङ्कारचर्चिता। उच्छिष्टभोजिनोदासास्तव मायां जये महि। हदिरूपं मुखे नाम नैवेद्यमुदरे हरेः। पादोदकञ्च निर्माल्यं मस्तके यस्य सोऽच्युतः ॥ ब्रह्मपुराणम्। "अम्बरोषनवं वस्त्र फलमन्त्र रसादिकम् । कृत्वा कृष्णोपभोग्यन्तु सदा सेव्यं हि वैष्णवैः ॥ अम्बरौषहरेलग्नं नौरं पुष्पं विलेपनम् । भक्त्या न धत्ते शिरसि चाण्डालादधिको हि सः" ॥ नारसिंह। पादोदकफलमा । “गङ्गाप्रयागगयनैमिषपुष्कराणि पुण्यानि আনি স্কু লালয়ানালি। জ্বালন নীঘদলিলানি বৃনলি पापात् पादोदकं भगवतस्तु पुनाति सद्यः" ॥ पद्मपुराणे । "ये पिबन्ति नरा नित्यं शालग्रामशिलोदकम् । प्रक्षालयन्त्य सन्दिग्ध ब्रह्माइत्यादिपातकम् ॥ शालग्रामशिलातोयमपौत्वा यस्तु मस्तके । प्रक्षेपणं प्रकुर्वीत ब्रह्महा स निगद्यते” ॥ बच. रायपरिशिष्टम् । “पवित्रं विष्णुनैवेद्य सुरसिझर्षिभिः स्मृतम्। अन्यदेवस्य नैवेद्य भुत्ता चान्द्रायणचरेत् ॥ अग्राह्य शिवनैवेद्य पत्रपुष्प फल जलम् । शालग्रामशिलास्वर्थात् सर्व याति पवित्रताम् ॥ यो यद्देवार्चनरतः स तत्रैवेद्यभुग्भवेत् । केवल सौरशैवे तु वैष्णवो नैव भक्षयेत् ॥ समान चान्यनैवेद्य भक्षयेदन्यदैवतः ॥ भविष्थे । "निर्माल्य नैव भोक्तव्य,
For Private And Personal Use Only