________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रकितत्त्वम् ।
४५५
लिखितौ । "भाकरद्रव्याणि प्रोक्षितानि शचीनि इति यमः । “श्राममांसं घृतं चौद्रं स्नेहाच फलसम्भवाः । म्लेच्छभाण्डस्थिता दुष्या निष्क्रान्ताः शुचयः स्मृताः ॥ विष्णुधर्मोतरे । "मुखवर्जञ्च गौः शुद्धा मार्जारः क्रमणे शुचिः । पुष्पाणाञ्च फलानाञ्च प्रोक्षणात् शब्धिरिष्यते" ॥ अत्रिः । " मक्षिका: मन्तता धारा भूमिस्तोयं हुताशनः । मार्जारचापि दव च मारुतश्च सदा शुचिः ॥ चाण्डालेन शुना वापि दृष्टं हवि रयज्ञियम् । विडालादिभिरुच्छिष्टं दुष्टमत्र ं विवर्जयेत् ॥ अन्यत्र हिरण्योदकस्पर्शात्” इति शातातष: " तापनं घृततैलानां प्लावनं गोरसस्य च । तन्मात्रमुद्धृतं शुद्द ेत् कठिनन्तु यो दधि ॥ श्रविलीनं तथा सर्पिर्विलोनं पयेन तु ॥ मनुः । “द्रव्याणाञ्चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्” । उत्पवनं वस्त्रान्तरितनिर्वापणेन केशकोटाद्यपनयनम् । शातातप: । “क्लौवाभिशप्तपतितैः सूतिकोदकानास्तिकैः । दृष्टं वा स्याद यदन्नन्तु तस्य निष्कृतिरुच्यते ॥ प्रभ्युच्य किञ्चिदुद्द त्य भुजौताप्यविशङ्कितः” ॥ शुचिरित्यनुवृत्तौ विष्णुः । " गुड़ानामिक्षुविकाराणां प्रभूतानां वायुग्निदानेन सर्वलवणानाच " इति ब्रह्मपुराणम् । " चाण्डालपतिता मेध्यैः कुनखैः कुष्टिना तथा । ब्रह्मघ्न सूतिकोदक्या कौलेयक कुटुम्बिभिः ॥ दृष्टं वा केशकौटात मृङ्गस्मकनकाम्ब ुभिः । शुद्धमद्यात् सहृल्लेखं प्रभूतं घुष्टमेव च " ॥ कौलेयकः श्वा कुटुम्बौ प्राणिविशेषः । सहल्लेख विचिकित्सितमन्न घुष्टं पर्युषितम् । तथा ब्रह्मपुराणम् । " विचिकित्सा तु हृदये यमिव प्रजायते । सहलेखन्तु विज्ञेयं पुरीषन्तु स्वभावतः " ॥ मत्स्यसूक्ते । "अनिवेद्य न भोक्तव्यं मत्स्यं मांसञ्च यद्भवेत् । श्रनं विष्ठा पयो मूत्र यद्दिष्णोरनिवेदितम् ॥ अनेन स्वयं भोज्यमन्त्रादिदेयमित्युक्तं
For Private And Personal Use Only