SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५४ आह्निकतत्त्वम् । "अलावं वर्तुलाकारां वात्तीकों कुन्दसत्रिभाम् ॥ इति यदवि "कुसुम्भ नालिकाशाक वृन्ताक पूतिकान्तथा । भक्षयन् पतितस्तु स्यादपि वेदान्तमो द्विजः ॥ इत्युशनसा सामान्यतोऽभिहि तम् । तत्र नालिका खेतकलखो। पूतिका हादयामधिकदोषाय शूद्रविषयिका वा इति कल्पतरुः । शङ्खः "वाग्दुष्ट' भावदुष्टष्ठ भाजने भावदूषिते । भुक्तान्नं ब्राह्मणः पश्चात् त्रिरात्रञ्च व्रतौ भवेत् ॥ एतदभ्यासे । व्रतौ यावकेन । मनुः । “वोणि देवाः पवित्राणि ब्राह्मणानामकल्पयन् । श्रट्टष्टमद्भिर्निर्निक्तं यच्च वाचा प्रशस्यते” | अदृष्टमुपघातशङ्काभिरज्ञातम् । “अज्ञातच मदा शुचि" इति याज्ञवल्को कवाक्यत्वात्। वाचेति उपसंघातशङ्कायां पवित्रं भवत्विति ब्राह्मणैर्वाचा यत् प्रशस्यते इति दौपकलिका कुल्लूकभट्टौ । शातातपः । " गोकुले कन्दुशालायां तैलयन्त्रेक्षुयन्त्वयोः । श्रमौ मांस्यानि शोचानि स्त्रौषु बाला तुरेषु च ॥ श्रमौ मांस्यानि शौचाशौचभागितया न विचाय्याणि कन्दुशालायां लाजाद्यर्थं धान्यादिभर्जनशालायां बौधायनः । “अदुष्टासन्तताधारा वातोडूताय रेणवः । आकराः शुचयः सर्वे वर्जयित्वा सुराकरम्" ॥ परार्द्धमत्रिसुनरपि । यमः । " अजा गावो महिष्यश्च ब्राह्मणौ च प्रसूतिका । दशरावण शुध्यन्ति भूमिष्ठञ्च नवोदकम् ॥ ब्रह्मपुराणम् । "नवखातजलं गावा महिषश्वागयोनयः । शान्ति दिवसेंरेव दशभिर्नात्र संशयः” ॥ स्मृतिः । “ काले नवोदकं शुङ्घ न पातव्यन्तु तत्त्रग्रहम् । अकाले तु दशाहं स्यात् पौत्वा नाद्यादहर्निशम् ” ॥ काले वर्षाकाले । शङ्खः । " स्थानमाचमनं दानं देवतापितृतर्पणम् । शूद्रोदकैर्न कुर्वीत तथा मेघादिनिःसृतैः” ॥ पानादौतरस्पर्धादी हरिवंशः । " प्रभोममम्भा विसृजन्ति मेघाः पूतं पवित्र पवनैः सुगन्धि" । शङ्क For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy