________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकतत्वम्।
४५३ साक्षात् ततण्डुलादिखग्रहागते। पुनरनिराः। “यथा यातस्ततो याप: शादियान्ति नदीं गताः । शूद्राहिप्रहेष्वनं प्रविष्टन्तु सदा शुचि" ॥ प्रविष्टेऽपि स्वीकारापेक्षामाह पराशरः। “तावद्भवति शूद्रान यावन स्पृशति हिजः। द्विजातिकरसंस्पृष्टं सर्व तहविरुचते” ॥ स्पृशति ग्रह्णातीति कल्पतरुः । तञ्च संप्रोच्य ग्राह्यमा विष्णुपुराणम्। “संप्रोक्षयित्वा सतौयात् शूद्रात्र गहमागतम्”। तच पात्रान्तरेण ग्राह्यमाहाङ्गिराः । "खपात्रे यच्च विन्यस्त दुग्ध यच्छति नित्यशः । पावान्तरगतं प्राचं दुग्ध वराह पागतम् ॥ एतेषु खप्रह
आगतस्यैव शुद्धल्वं तदहगतस्य शूद्राबदोषभागित्व प्रती. यते। वृहबारदीये। “य: शूट्रेण समाहतो भोजनं कुरुते हिजः। सुरापोति स विज्ञ यः सर्वधर्मवहिष्कतः ॥ यः शूटेपाभ्यनुज्ञातः कुर्यादा भोजनं द्विजः। सुरापोति स विज्ञ यः सर्वधर्मवहिष्कृतः ॥ यः शूद्रेणाचित लिङ्ग विणं वापि नमेन्बरः। स सर्वयातनाभोगी यावदाहतसंशवम् ॥ योषिद्भिः पूजित लिङ्ग विष्णुं वापि नमेत्तु यः। स कोटि कुल संयुक्त प्राकल्प रौरवे वसेत्” ॥ स्मृतिः। “कुष्माण्डे चार्थहानिः स्थात् वृहत्यां न स्मरेडरिम्। बहुशत्रुः पटोले स्यात् धन हानिस्तु मूल के ॥ कलङ्को जायते विल्वे तिय्यंग्योनिश्च निम्बके । ताले शरीरनाश: स्याबारिकेले च मूर्खता । तुम्बौ गोमांसतुल्या स्यात् कलम्बौ गोवधात्मिका। शिम्बो पापकरौ प्रोता पूतिका ब्रह्मघातिका॥ वार्ताको सुतहानि: स्थाञ्चिररोगौ च माषके। महापापकर मांस प्रतिपदादिषु वर्जयेत् ॥ तत्र सप्तम्यामेव तालनिषेधादन्यत्र भक्षण प्राप्तम् । अत: "ताल खेताच वार्ताकी न खाटेवैष्णवो नरः" । इत्यनेन तालमपि श्वेत निषि साहचर्येण खेतानुसङ्गात्। एवम्
For Private And Personal Use Only