________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् । वईनम् ॥ वातघ्ने षत्तमं बल्यं रक्ष मेधाग्निवईनम्। छिन. भित्रच्युतोऽपिष्टकथितक्षतपिच्छिले ॥ भग्नस्फुटितविद्याग्निदग्धविश्लिष्टदारिते। तथा विहितनिर्भग्ने मृगव्याड़ादिभिः क्षते ॥ सैकाभ्यङ्गावगाहेषु तिलतैलं प्रशस्यते । वर्जयेत् पयसा खिन मत्स्यमांसमनपजम् ॥ वल्लोफलमकुष्मागहमर्जन्य फलादृते । मांसं मूलकसंसिद्ध ते मधु समांसके ॥ मत्स्यानि क्षुरिकारेण क्षौद्रमुष्णेन वारिणा। पुनरुणोकवचान घृतं कांस्ये दशाहिकम् ॥ दना तक्रेण पयसा तालस्यापि फलेन च। विरोधात्रैव भुनौत मतिमान् कदलीफलम् ॥ श्रुतिः "विरुद्धाशनजान् रोगान् प्रतिहन्ति विरेचनम्। वमनं शयनं वापि पूर्व वाहितभोजनम् ॥ शाम्येताल्पतया वापि दीप्ताग्नेस्तरुणस्य च। स्निग्धव्यायामबलिनां विरुद्ध वितथं भवेत् ॥ अदृष्टहारदोषास्तु जायन्ते पापिनामिह" ॥ आलस्यादनदोषादित्यनन्तरं मनुरप्याह। “लशनं रच्चनचैव पलाण्डं करकाणि च। अभक्ष्याणि हिजातोनाममेध्यप्रभवाणि च ॥ करकं छत्राकः अमेध्यप्रभवाणि विष्ठादिजातानि। "वृधा कषरसं यावपयसा पूपमेव च। अनुपातमांसानि देवान्नानि इवींषि च” ॥ वृधति देवतायनुद्देशेन आत्मा) यत् पच्यते। क्लषरमाह छन्दोगपरिशिष्टम् । “तिल तण्डु स्वसंपक्कः कषरः सोऽभिधीयते”। संयावो इतक्षौरगुड़गोधमादिचर्णसिद्धः । अनुपालतमांसानि। मन्त्रावतसंस्कृतमांसानि देवानानि यानि देवतानैवेद्यार्थमन्त्रानि तानि। हवींषि पुरोडासादौनि प्राक् होमात्। “पनिर्दशाया गोःक्षौरमौष्टमैकशफन्तथा। प्राविकं सन्धिनौ क्षौरं विवसायाच गोःपयः॥ प्रारण्यानाञ्च सर्वेषां मृगाणां महिषों विना। स्त्रौदौरञ्चैव वानि सक सूतानि चैव हि ॥ दधिभक्ष्यञ्च शुक्तेषु सर्वच दधिसम्भवम् ।
For Private And Personal Use Only