________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्वम् ।
४४७ तव्यापि ज्वरपार्खा मयान् जयेत्। ससारं निर्जलं घोलं तक पादजलान्वितम् । पर्बोदकमुदखित् स्यात् मथितं जलवर्जितम्। पौनसखासकाशादौ सिद्धमेव तदिष्यते ॥ घोलं पित्तानिलहरं तक दोषत्रयापदम्। उदवित् श्रेष्मलञ्चैव मथितं कफपित्तनुत् ॥ सक्रमामं कर्फ कोष्ठे हन्ति कण्ठगदानपि। न तु तक कफे दद्यात् नोष्मकाले न दुर्बले ॥ नो मूत्रिमदाहेषु न रोगे रक्तपैत्तिके। शीतकालेऽग्निमान्ये च कर्णोत्थेष्वामयेषु च ॥ मार्गावरोधे दुष्टे च वायौ तक प्रशस्यते। वातेऽम्नं सैन्धवोपेतं पित्त वाटु सशर्करम् । पिबे. तक कफे चापि क्षारविकटुसंयुतम् ॥
अथ एतगुणाः । “एतं सहस्रवीयं स्यात् बुद्धिवीर्यसहस्रकत्। सर्वस्नेहोत्तरं शोतं मधुरं रसपाकयोः ॥ वातपित्तरमोन्मादशोथाल मौज्वरापहम् । स्मृतिबुद्धाग्निशुक्रोजः कफभदोविवईनम् ॥ गव्यं कृतं कृतश्रेष्ठं चाक्षुष्यं बलवईनम् । विपाके मधुरं भौतं वातपित्तविषापहम् ॥ माहिषञ्च तं खादु मधुरं शौतलं गुरु । वातपित्तप्रशमनं कफवत् रक्तपित्तनुत् ॥ - अधेवादिगुणाः । “इक्षवो रक्तपित्तना वख्या वृथाः कफप्रदाः। विपाके मधुराः स्निग्धा गुरषो मूत्रलाः पराः ॥ गुड़ो वृष्यो गुरुः स्निग्धो वातघ्नो मूत्रशोधनः । नाप्तिपित्तकरी मेदः कफबिलप्रदः ॥ गुड़: पुराणोऽधिगुणो वातहा सूक् प्रसाधनः। पित्तनो मधुरः स्निग्धो वल्यः पथ्यो विशेषतः ॥ खण्डं वृष्यतमं वृष्यं चाक्षुथं हहणं महत् । वातपित्तहरं शोतं स्निग्ध हृद्यं सुखप्रदम् ॥ शर्करा ज्वरपित्तामुक् मूर्छा कर्दितषापहा ॥ मधु स्वादु रसं शीतं व्रणशोधनरोचनम् । कषा. याम्लरसं बल्यं रूक्षं दीपनरोचनम् ॥ कषायाम्बरसं तैलं लक्षणमुष्णं व्यवायि च। पित्तलं बहुविण्म वन च श्लेष्माभि
For Private And Personal Use Only