________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४६
पातिकतत्वम् । तृष्णानं पिसनाशनम् ॥ नारिकेलजलं जीर्ण विष्टम्भि गुरु पिच्छिलम् ॥
अथ चौरगुणाः। “चौरं स्वादुरसं स्निग्धमौजस्यं धातु. वईनम्। वातपित्तहरं वृष्यं श्लेष्मलं गुरु शौतलम् ॥ गोक्षौर जीवनं वल्यं रक्तपित्तानिलापहम्। प्रायुष्थं पुंस्त्वकत् पथ्यं हृद्यं मेध्यं रसायनम् ॥ माहिषं निग्धमत्वथं मधुरं शीतलं गुरु। निद्राकराभिवष्यञ्च स्वादु वद्धिविनाशनम् ॥ शृतोष्ण कफवातघ्नं तं मौतन्तु पित्तनुत्। पाममामकरं प्रोकं कवोणमस्तं पयः ॥ शर्कराक्षौद्रसर्पिभियुक्तं वृष्यं बलप्रदम् । नष्टुग्ध वातहरं दुर्जरं रुक्षमेव च ॥ चौरसन्तानिका खिग्धा वृथा पित्तानिलापहा। वज्यं सलवणं क्षौरं यच्च विथितं भवेत् ॥ विवत्माबालवमानां पयो दोषलमोरितम्" ॥ ..
अथ दधिगुणाः । “गव्यं दधि तु वासघ्न माङ्गल्यं शुचिरोचनम् । सिग्ध विपाके मधुरं दीपनं बलवईनम् ॥ माहिथं दध्यतिस्निग्ध रक्तपित्तप्रसाधनम्। विपाके मधुरं वृष्य कफद्धिकरं गुरु ॥ दधि यत् स्वादु तन्मेदः कफाभिन्दिकारणम् । दध्यम्नमतियद्रक्तदूषणं कफपित्तनुत् ॥ विदाहिमृष्टविण्मत्रं मन्दं जातं त्रिदोषकत्। पौनासे चातिसार च शोतके विषमज्वर ॥ अरुचौ मूत्र कच्छच काय च दधि शस्यते। शरदग्रोष्मवसन्तेषु प्रायशो दधि गर्हितम् ॥ हेमन्ते शिशिरे चैव वर्षासु दधि शस्यते। रतपित्तविकारेषु कफो. स्थेषु न तद्धितम् ॥ न नक्तं दधि भुजौत न चाम्यवृतशर्करम् । यथा तथा शृतात् चोरात् जातं तत्र गुणोत्तरम्। वातपित्त हरं वृष्य धात्वग्निबलवईनम् ॥
अथ तक्रगुणाः। “तकं लघु कषायाम्नं दीपनं कफवातजित्। शोथोदरारुचिप्लौहरोगातॊ ग्रहणी गदः ॥ मूवग्रह
For Private And Personal Use Only