________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चकितत्त्वम् ।
४४५
1
अथ तोयगुणाः । “ श्रनेनापि विना जन्तुः प्राणान् धारयते चिरम् । तोयाभावे पिपासान्तः क्षणात् प्राणैर्विमुच्यते ॥ अजीर्णे भेषजं वारि जोर्णे वारि बलप्रदम् । प्रायुराहारकाले च भुक्तानोपरि नो निशि ॥ तोयं सप्तगुणं प्रोक्त ं स्वच्छं लघु च शीतलम् । सुगन्धिसंसृष्टरसं हृद्यं तृष्णा प्रणाशनम् ॥ पिच्छिलं कमिसंक्लिन्नं पर्णशैवालकर्दमैः । विवर्णं विरसं सान्द्र दुर्गन्ध न हितं जलम् ॥ शोताम्बुमदमूर्च्छन पित्तवर्दिज्वरापहम्। श्रमभ्रमोष्णदा हटट् मदात्ययविषापहम् ॥ उष्णोदकं सदा पथ्यं काशश्वासज्वरार्त्तिम् । कफवातामदोषन्न पित्तलं वस्तिशोधनम् ॥ किनत्ति लेष्मसंघात मारुतच्चापकर्षति । चनौणं नरयत्याशु पौतमुष्णोदकं निशि ॥ कथ्यमानन्तु यत्तोयं निष्फेनं निर्मलं लघु । भवत्यर्द्धावशिष्टन्तु तदुष्णोदकमिष्यते ॥ तत्पादहीनं वातघ्नमर्द्ध होनन्तु पित्तनुत् । कफघ्न पादशेषस्यं पानीयं लघुदोपनम् ॥ धारापातेन विष्टम्भि दुर्जरं पवनापहम् । शृतं शौतं विदोषघ्न वाष्पान्तर्भाविशीतलम् ॥ दिवा तन्तु यत्तोयं रात्रौ तद्ग ुरुतां व्रजेत् । मूर्च्छा पित्तोष्णदाहेषु विषे रक्ते मदात्तये ॥ श्रमक्कमपरौतेषु भ्रमके वमथौ तथा । ऊडगे रक्तपित्ते च शौतमम्भः प्रशस्यते ॥ पार्श्वशूले प्रतिश्याये वातरोगे गलग्रहे । श्रध्वाने स्तिमिते कोष्ठ सद्यः शुद्धे नवज्वरे ॥ हिक्कायां स्नेहपित्ते च शौताम्बु परिवर्जयेत् । अरोचके प्रतिश्याये प्रमेहे प्रयथौ चये ॥ मन्दाग्नावुदरे कोष्ठे ज्वरे नेत्रामये तथा । व्रणे च मधुमेहे च पानीयमम्लमाचरेत् ॥ नारिकेलोदकं वृष्यं स्वादु श्रौतं हिमं गुरु । कृष्णा पित्तानिल हर दौपनं वस्तिशोधनम् ॥ विशेषादग्निवर्णस्य नारिकेलस्य यन्नलम् । तत्पित्तप्रभवान् रोगान् सर्वानेवापकर्षति ॥ बालस्य नारिकेलस्य जलं प्रायो विरेचनम्। नारिकेलाम्ब तरुणं
३८
For Private And Personal Use Only