________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४४
आङ्गिकतत्त्वम्। शुष्कचूर्णन्तु बटर्दिकफघ्न दौपनं लघु। पुराणं बटप्रशमनं श्रमन्नं वदिौपनम् ॥ अाम्म्र वालं रक्तपित्तकरं मध्यन्तु पित्तलम् । पक्क वर्णकरं गच्यं मांसशुक्रवलप्रदम् ॥ पित्तविरोधिवातघ्नं हृद्यं गुर्वग्निदीपनम्। आम्रपेषो कषायोष्णा भेदिनी कफपित्तजित् ॥ कण्टाफलं सुमधुरं कषायं निग्धशोतलम् । दुर्जरं पित्तशमनं श्लेष्मशक्रविवईनम् ॥ कदलं मधुरं हृद्य कषायं नातियौतलम्। रक्तपित्तहरं गच्च वृष्थं श्लेष्मकरं गुरु। मातुलङ्गफलं हृधमन्वं नष्टाम्निदौपनम् । काशवासारुचिहरं कृष्णाघ्नं कण्ठशोधनम् ॥ जम्बौरं मधुरं किञ्चित् अत्यन्नं पित्तकद गुरु। दुर्गन्धिदुर्जरं वडिकफवातविवईनम् ॥ हृष्णाशूलकफोतले शच्छर्दिवासनिवारणम् । तिन्तिड़ोफलकं वालं वातनुत् कफपित्तवत् ॥ पक्कं तत्दीपनं रुक्ष नात्युषणं कफवातनुत् । पानातं तर्पणं रम्यं मधुरं हहणं गुरु ॥ मेहलं श्लेष्मलं शीतं स्निग्धं विष्टभि जौर्यति। विस्वं बालकषायोष्णं पाचनं वदिौपनम् ॥ संग्राहि तितकटकं तीक्ष्ण वातकफापहम् । पक्वं सुगन्धिमधुर दुर्जरं पाहि दोषलम् ॥ फलेषु परिपकोषु षड्गुणं समुदाहृतम् । विल्वादन्यत्र विज्ञेयं विल्वादामं गुणोत्तरम् ॥ कफवातामशूलनी ग्राहिणो विवपेषिको। नारिकेलं गुरुस्निग्ध पित्तनं खादुशोतलम् ॥ बलमांसप्रदं हृद्य वंहणं वस्तिशोधनम् । विशेषतः कोमलनारिकेलं निहन्ति पित्तज्वरपित्तदोषान् । हटवर्दिदाहामयमाशु हन्यात् सपित्तरक्तप्रभवान् विकारान्॥ नारिकेलोदकं पक्कं गुरुविष्टम्भि पिच्छलम्। वातघ्नौ लवणैः पथ्या पित्तनो तसंयुता ॥ नागरेण कर्फ हन्ति सर्वरोगान् गुड़ान्वितान्। शिवा पञ्चरसायुष्या चक्षुष्या लवलोसमा ॥ मेध्योष्णा दौपनी दोषशोथकुष्ठव्रणापड़ा। तहदानौविशेषण अष्था शीतैरवौर्यतः ॥
For Private And Personal Use Only