SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रह्निकतत्त्वम् । ४४१ तिलः कषायो मधुरस्तिक्तः पित्तहरो गुरुः । बल्यो मेधाग्निदद्रुघ्नो ग्राहो के श्येोऽनिलापहः । विग्धो बस्योऽल्पमूत्रोष्णो व्रणलेपचितश्च सः । समाधुर्य्यात् तथोष्णाश्च खेहाञ्चानिलनाशनः । कषाय भावान्माधुर्य्यात्तिकत्वाश्चापि पित्तहा । औष्णात् कषायभावाश्च तिक्तत्वाश्च कफे हितः । शूकधान्यं शोधान्य लघु संवत्सरोषितम्” । अथ शाकमुणाः । "पटोलं कफपित्तासृक् ज्वरदुष्टव्रणापहम्। विसर्पणजलव्याधि विदोषाणां विनाशनम् ॥ पटोलपत्र' पित्तघ्न नाड़ी तस्य कफापहा । फलं तस्य त्रिदोषन मूल ं तस्य विरेचकम् ॥ वास्तूकः शक्रलो हृद्यो दोषनुत्पाकतो लघुः । सचारः क्वमिहा मेध्यो रुच्योऽग्निबलवर्द्दनः ॥ वयःसंस्थापनौ ब्राह्मो मेधायुः स्मृतिवर्धिनी । निम्बः पित्तकफच्छर्दिव्रणहृल्लासकुष्ठनुत् ॥ मूलक गुरुविष्टम्भितौ क्षणमामत्रिदोषकत् । तदेव घृतपक्कश्चेत् पित्तनुत् कफवातनुत् ॥ नालौशाकच्च पित्तघ्न' तिक्त मधुरशीतलम् । पिच्छिल गुरुविष्टम्भिकफवातप्रकोपनम् ॥ तच्छुष्कपणें जलयुक् पित्तश्लेष्मकफापहम् । पालङ्गौ कफपित्तघ्नौ रक्षा वातविवर्जिनौ ॥ तण्डुलौयमसृपित्तविषनुत् स्वादुपाकतः । कलायशाकं रूक्षन्तु पित्तश्लेष्मतरं गुरु ॥ कफपित्तहरौ ब्राह्मौ मेधा खरकरी मता । हिलमोचौ सदा तिक्ता कुष्ठघ्नो कफपित्तजित् ॥ पञ्चा ङ्गुलः सरस्सौक्ष्ण आमवातापही लघुः ॥ शाकेषु सर्वे निवसन्ति रोगारोगो हि देहस्य विनाशहेतुः । तस्माद बुधैः शाकविवर्जनञ्च कार्य तथाम्नेषु स एव दोषाः ॥ खिन्न निष्पौड़ितरसं स्नेहाक्तञ्च प्रशस्यते । सर्वं शाकमचाक्षुष्य मनाङ्गेयममैथु 1 शाकमच्चाक्षुष्यमजाङ्केयममैथुनम् । ऋते पटोलवास्तूककाकमाची पुनर्णवाः ॥ वार्त्ताकुरेषा गुणसप्तयुक्ता वह्निप्रदा मारुतनाशिनी च । शक्रप्रदा शोषित For Private And Personal Use Only ·
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy