________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४०
पातिकतखम् । धातुप्रतिमाह। “कषो रक्षोऽल्प केशवलञ्चित्तोऽनव स्थितः। बहुवाक्यो मतः स्वप्न वातप्रकृतिको नरः । अकालपन्तितो गौरः प्रस्खेदी कोपनो बुधः । स्वप्ने दौप्तिमतः प्रेक्षौ पित्तप्रकतिरुच्यते । स्थिरचित्तः सुधष्ट्वाङ्गः स्वपल: स्निग्धमूईजः । स्वप्ने जलाशयालोको श्लेष्म प्रकृतिको नरः । संमित्रलक्षण या वित्रिदोषात्मजा नराः। दोषान्यतरसद्भावेऽप्यधि. कात् प्रकृतिः स्मृता। पानाहारादयो यस्य विरुद्धाः प्रकृते. रपि। मुखित्वायोपकल्पान्ते तत्साम्यमिति कथ्यते। मन्दस्तीक्ष्णोऽतिविषम: समवेति चतुर्विधः । कफपित्तानिलाधिक्यात् तत्साम्याज्जठराऽनलः। समस्य पालन कार्य विषमे वातनिग्रहः। तीक्ष्ण पित्तप्रतीकारी मन्दे श्लेष्मविशोधनम्। प्रभवः सर्वरोगाणाम् अजीर्णञ्चाग्निनाशनम्। दिवा स्वप्न प्रकुर्वीत सर्वाजौर्ण प्रणाशनम् । __अथ धान्यादिगुणाः । “शालयो मधुरा: शीता लघुपाका बलप्रदाः। पित्तनाल्यानिलकरा: स्निग्धा बद्धाल्पवर्चसः । मधुरच्चाम्सपाकञ्च वार्षिक पित्तक्क गुरु । धान्यं शरदग्रीष्मभवं रुक्षञ्च पित्तकद् गुरु । श्यामाकः शोषणो रुक्षो वातल: श्लेष्मपित्तहा। तथा च कॉनौवाराः कोरदूषाः प्रकीर्तिताः" । गारुड़े। “हणाः सामिषा भक्षाः पैष्टिका गुरवः स्मृताः । तैलकताच दृष्टिनास्तीय खिन्नाश्च दुर्जराः। पायसः कफकत्तुल्यः कशरो वातनाशनः । अत्युषणा मण्ड काः पथ्याः शीतला गुरवो मताः। मुगः कषायो मधुरः कफपित्तामजिलघुः। ग्राही शौतः पटः पाके चक्षुष्यो नातिवातलः । मासो बहुमलो वृष्यः स्निग्धोष्णो मधुरो गुरुः । वातनुत्पित्तलो बल्यो मेदमांसकफप्रदः'। गारुड़े। “मसूरो मधुरः शोतः संग्राही कफपित्तनुत् । वर्तुला वातला रक्तपित्तन्ना भिन्नवर्चसः ।
For Private And Personal Use Only