________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३६
माह्निकतम् ।
दधिचीरघृतान्यपि । निरश्यं शेषमेतेषां न प्रदेयन्तु कस्वचित् " ॥ एतन्त्र त्याज्यम् अशक्तौ कस्यचित्र देयमित्यर्थः । निरयं निःशेषमशनो यमित्यर्थः । तथा " अनं प्रशस्तं पथ्यञ्च प्रोक्षितं प्रोक्षणोदकैः " । इति प्रागुक्तविष्णुपुराणाद्यतेतर भक्षणदोषमाह मनुः “बालस्यादवदोषाच्च मृत्युर्विप्रान् जिघांसति” । अत्रदोषस्त्रिविधः दृष्टद्दारकः प्रदृष्टद्दारकः दृष्टादृष्टहारकः । दृष्टद्दारक आयुर्वेदोक्तः । श्रदृष्टहारकः स्मृत्युक्तः । उभयोरुतस्तु वालवत्सा-विवस दुग्धादिदोषो दृष्टादृष्टद्दारकः । अतएव मनुनैवोक्तम् । “स्वाध्याये चैव युक्तः स्यात् नित्यमात्महितेषु च । इति युक्तः उद्युक्तः । हारीतः । “पृथक् पानं पुनर्दानमामिषं पायसानि च । दन्तच्छेदनमुष्णञ्च सप्त शक्तषु वर्जयेत्” ॥ आयुर्वेदोक्तद्रव्य गुणा यथा । "व्याधिमिन्द्रियदौर्बल्यं मरणचाधिगच्छति । विरुद्धरसवौय्याणि भुवानो नात्मवान् नरः ॥ शुष्क मांसं स्त्रियो वृद्धा वालार्कस्तरुणं दधि । प्रभाते मैथुनं निद्रा सद्यः प्राणहराणि षट् ” ॥ तरुणं नूतनं बालो विवस्त्रान् दधि नूतनश्चेत्युक्तेः । “रसौ विरुद्द स्वाम्लो कटुनौरस पाकतः । अम्लतिक्तौ कषायामौ रस वौय्यविपाकतः ॥ रक्षेद विषान्नित्यं तत् परोक्षोचते यथा । स्त्रियन्ते मक्षिकाः स्पर्शादन्नं पर्युषितोपमम्” ॥
अथ ऋतु गुणाः । “मासैर्हि संख्यै र्मार्गाद्यैः क्रमात् षड़तवः स्मृताः । हेमन्ते कुपिताद्वायोः खाद्दम्ललवणानुसान् ॥ गोधूमपिष्टमांसेच्क्षुचौरोत्यविकृतिर्भजेत् । नवमन्त्र रसान् तैलं शौचे तप्तोदकं नरः ॥ शक्त्यार्ककिरणान् खेदं पादत्राणञ्च सर्वदा । उष्णस्वभावेर्लघुभिः प्रावृतः शयनं भजेत् ॥ श्रयमेव विधि: कार्यः शिशिरेऽपि विशेषतः । वसन्ते कुपित: श्लेष्मा लग्निमान्य करोत्यतः ॥ तीक्ष्ण वमननस्यादि कवलग्रहमज्ञ्जनम् ।
For Private And Personal Use Only