________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्राक्षिकतत्त्वम् । ध्यायामोहसनं धर्म योचे तप्तोदकं भजेत् ॥ पुराणयवगोधमक्षौद्रजाङ्गलमांसभुक् । गुरूणस्निग्धमधुरं दिवाखमञ्च वर्जयेत् ॥ खादुशोतं द्रव स्निग्धमनुपानं सशर्करम् । घृतं पयः सशाल्यन भजन ग्रीष्मे म मौदति ॥ मध्याह्ने गौतले स्वप्यात् निशि वातहिमाश्रिते । लवणाम्ल कटष्णानि व्यायामञ्चार वर्जयेत् ॥ वर्षास्वग्निवले होने कुप्यन्ते पवनादयः। अग्नेः संवईकं द्रव्यं जौणधान्य रसान् लघु ॥ जाङ्गलं पिशितं मुहान दिव्यं कोपं जलं शुचि। वृक्षाबलमणं स्नेहं सशुष्क क्षौद्रमेव च ॥ नदीजलौदनन्वाहःस्वप्नायासातपांस्त्यजेत् । शरदि कुपिते पित्ते विरकं रक्तमोक्षणम् ॥ स्वादुतितकषावेक्षुशालिमुद्रसरोजलम्। तुषारक्षारसौहित्यदधितैलरसातपान् ॥ अन्नतोक्षणदिवास्वप्न प्राचौवातान् विवर्जयेत् । नित्यं सर्वरसास्वादः खखाधिक्य मृतातौ॥ ऋतूनां शेषसप्ताहे सेवितव्यः पराक्रमः। तच नित्य प्रयुञ्जीत स्वास्थ्य येन प्रवर्त्तते ॥ अजातानां विकाराणामनुत्पत्तिकरञ्च यत् । व्यायामादपतर्पणादभिभवाङ्गात् क्षयाजागरात् ॥ बेगानाञ्च विधारणादतिशुचः शैत्यादतित्रासतः । रुक्षक्षोभकषायतिक्त कटुकैरेभिः प्रकोपं व्रजेहायुरिधरागमे परिणते चान्नेऽपराऽपि च ॥ कटम्बोष्णविदाहितीक्षण लवणक्रोधोपवासातपस्त्रीसम्पर्कतिलातसौदधिसुरामूक्तारनालादिभिः। भुङ्क्ते जौर्यति भोजने च शरदि प्रौष्मे सति प्राणिनाम्। मध्याहे च तथाईरान. समये पित्तप्रकोपं ब्रजेत्। गुरुमधुररसातिस्निग्धदुग्धेक्षुभक्ष. द्रवदधिदिननिद्रासूपसर्पिः प्रपूरैः । तुहिनपतनकाले श्लेष्मणः संप्रकोपः। प्रभवति दिवसादो भुक्तमाने वसन्ते। आध्वानस्तम्भरौक्ष्यं स्फुटन विमथनक्षोभकम्पप्रभेदाः। कण्ठध्वंसावसादौ श्रमविलपननंशशूलप्रभेदाः । पारुष्यं कर्णनादो विषय
For Private And Personal Use Only