________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् ।
४३५ पापोशानच्च ग्रहीयात् सर्वतीर्थमयञ्च यत्। अमृतोपस्तरणमसौति विष्णोरबमयस्य च ॥ अन्नमयस्य विष्णोर्यदास्तरणमिति विशेषः । ततश्च। तेजोऽसौतिनमस्कृत्य भुनौतेत्यर्थः । भविष्योत्तरे । “मातस्तु वरुणस्तेजो जुह्वतोऽग्निः श्रियं हरेत्। भुञानस्य यमस्त्वायुस्तस्मान व्याहरेचिषु ॥ मौने विशेषमाह। प्रापस्तम्बः । तत्र मौनमुक्तम् । “वविद्यमुनिभिरन्यैराथमिभिर्बहुश्रुतैर्दन्तैर्दन्तान् सन्धायान्तर्मुख एव यावद यावदर्थ भाषेत न मन्त्र लोपो भवतीति विज्ञायते इति” मन्त्रलोपो मौनव्रतलोपः। ब्रह्मपुराणे “यस्तु पाणितले भुत यस्तु हुङ्कारसंयुतः । प्रस्ताङ्गलिभियंस्तु तस्य गोमांसवद्भवेत् ॥ करेण च पिबेत्तोयं यावन्मांसं न भक्षयेत्। मांसलिप्तकरे तोयं तुल्य गोमांसभक्षणम्" ॥ पत्र मांसलिप्तकरेण जलपाननिषेधात् मांसलिप्तकरं प्रक्षाल्यैवापोशनं कत्र्तव्यं प्रत्यापोशाने तु हस्तप्रक्षालननिषेधात् मांसलिप्तकरं प्रक्षाल्य पुनरबलिप्तकरेण प्रत्यापोशानं कर्त्तव्यम् । षट्त्रिंशन्मतम्। “पिवतो यत् पतेत्तीयं भाजने मुखनिःसृतम्। अभक्ष्य तद्भवेदन भुक्ता चान्द्रायणञ्चरेत्। वामपाखें स्थिते तोये यो भुङ्क्त ज्ञानदुर्बलः। प्रासे ग्रासे मलं भुक्ता पानीयं रुधिरं पिबेत्। विद्यमाने तु हस्त तु ब्राह्मणो ज्ञानदुर्बलः ॥ तोयं पिबति वक्त्रण वाऽसौ जायेत नान्यथा। उद्धृत्व वामहस्तेन यत्तीयं पिबति हिजः । सुरापानेन तुल्यं स्वात् मनुराह प्रजापतिः" । वामहस्तेन केवलवामहस्तेन । प्रतएव “पौतशेषन्तु यतोयं तत् पिबेत्र हिजोत्तमः। इति “पौतशेषं पिबेनैव" इति ब्रह्मपुराणात प्रविशेषात् सर्व निषिदम्। ब्रह्मपुराणे। तिलकल्क जलं क्षीर दधि चौद्र तानि च। न त्यजेदई जग्धानि शर्त शाक कदाचन ॥ महाभारते। "पानीयं पायसं सर्पि
For Private And Personal Use Only