________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३४
पातिकतखन् एणोरबमयस्य च ॥ प्रत्र चास्तरणार्थन्तु प्राश्यते. योऽहद सक्तत्। अमृतोपस्तरणमसि स्वाहेति स च उदरेत्” इति । मन्यापद्धती लिखितवचनं प्रमाणयन्तोऽसोत्येतदनन्तरं खाहा. कारं कुर्वन्ति। ब्रह्मपुराणे। “हस्तेन लवयेन्नानं नोदकेन कदाचन। दम्भाद्यो लमयेद भुऑस्तेनानं निहतं भवेत् ॥ इतञ्चाबमभक्ष्यत्वं तस्य याति दुरात्मनः । प्राणेभ्यस्त्वथ पञ्चभ्यः खाहा प्रणवसंयुताः ॥ पञ्चाहुतौस्तु जुहुयात् प्रलयाग्निनिभेषु च ॥ .. प्राणाहुतिमुद्रामाह शौनकः । “तर्जनीमध्यमाङ्गलम्ना प्राणाहुतिर्भवेत्। मध्यमानामिकाङ्गुष्ठेरपाने जुहुयात्ततः ॥ कनिष्ठानामिकाङ्गाने च जहुयाचविः। तर्जनौन्तु वहि. ष्क त्वा उदाने जुहुयात्ततः ॥ समाने सर्वहस्तेन समुदायाहुतिर्भवेत् ॥ स्मात्यर्थसारे। “प्राणाहुतौ कृताभावे पश्चाइौत नो वृतम्" । देवलः । “न भुजौत घृतं नित्यं गृहस्थो भोजनहयम्। पवित्रमय जह्वश्च सर्पिराहुरघापहम् ॥ काशीखण्डं "दर्भपाणिस्तु यो भडते तस्य दोषो न वाधते । केशकौटादिसम्भतस्ततोऽनीयात् सदर्भकः ॥ यावदेवानमश्रीयान्नक्रयात्तद्गुणागुणात्। अतो मौनेन यो भुङ्क्त स भुङ्क्त केवलामृतम्” ॥ मनुः । “स्वाध्यायभोजने चैव दक्षिणं पाणिमुद्धरेत्”। उदरेवस्त्राहिःकुयादित्यर्थः । वौधायनः । "प्राचम्य संवृते देशे उपविश्यान्न संगृह्य सर्वाङ्गलौभिरशब्द. मनोयात्”। संग्टह्य अन्नपात्र सम्यक् स्पृष्ट्वेत्यर्थः। काशीखण्डम्। “प्रदद्याझ्वः पतये भुवनपतये तथा। भूतानां पतये वाहेत्युक्त्वा भूमौ वलित्रयम् ॥ आपोशानं विधानन कत्वानीयात् सुधौईिजः ॥ इति श्रवणादुभयं कर्त्तव्यम् । ब्रह्मपुराणं "तेजोऽसीति जपं स्त्वन्न प्रणमेदसतञ्च यत्।
For Private And Personal Use Only