SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाङ्गिकतत्वम् । ४३३ ब्राधणः कचित् । मुखेन चानमत्रा ति तुल्यं गोमांसभक्षणैः ॥ मुखेन स्तोत्तोलनं विना। गवादिवदित्यर्थः । श्रावमेधिके "आर्द्रपादस्तु भुञ्जौत प्राङ्मुखश्वासने शुचौ । पादाभ्यां धरणीं स्पृष्ट्वा पादेनैकेन वा पुनः" ॥ बौधायनः। “भोजनं हवनं दानमुपहारः परिग्रहः। वहिर्जानु न कार्याणि तहदाचमनं स्मृतम् ॥ हारीतः । “मार्जनार्चवलिकर्मभोजनानि दैवतीर्थेन कुर्यात् । पराशरभाश्थे वृद्धमनुः । "न पिबन्न च भुनौत हिजः सव्येन पाणिना। नैकहस्तेन च जलं शूदेणावर्जितं पिबेत् ॥ मार्कण्डेयपुराणम् । “पादप्रसारणं कृत्वा न च वेष्टितमस्तक:"। मनुः “पूजयेदशनं नित्य चाद्याञ्चैवमकुमयन्। दृष्ट्वा हृष्येत् प्रसौदेच प्रणमेच्चैव सर्वदा ॥ अन्नं दृष्ट्वा प्रणम्यादी प्राञ्जलिः प्रार्थयेत्ततः । अस्माकं नित्यमस्त्व तदिति भक्त्याथ वन्दयेत् ॥ विष्णुपुराणे । “नागः कूर्म करो देवदत्तो धनत्रयः। वहिस्था वायवः पञ्च तेषां भूमौ प्रदीयते । प्रदत्त्वा वाधवायुभ्यः प्राणादिभ्यो न होमयेत् ॥ इति शिष्टपठितवचनानागादिभ्यो वलिदानमिति प्राचौनाचारः। तत्रान्न देवेभ्यो दत्त्व व भोक्तव्यं तथा च मगवहौतापि। “इष्टान् भीगान् हि वो देवा दास्यन्ते यन्नभाविता: । तैर्दत्तानप्रदायैभ्यो यो भुङ्क्तस्तेन एव सः” ॥ यः संवद्धिता वो युष्मभ्य भोगाननादौन दृष्ट्यादिहारा दास्यन्ति पतो देवदत्तान् प्रवादीन् तेभ्योऽदत्त्वा यो भुङ्क्त स चौर एव। स्मृति: "निवेद्य प्राशनात् पूर्व देवपादोदकाहुतिः । होतव्या जठरे वह्नो खेन पाणितलेन तु” ॥ तेन पाटीदकेमापोशानं कृत्वा प्राणाहुतिर्नैवेद्य न कार्या। खदत्तनैवेद्यभक्षणन्तु पश्चादुपपादयिष्यते। ब्रह्मपुराणे। “आपोशानच्च गृहौयात सर्वतीर्थमयच्च यत्। अमृतोपस्तरणमसौति वि. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy