________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३२
पाकिसतम्। परित्यजेत् । भोजने विघ्नकर्तासो ब्रमहापि तो यते" ॥ पापस्तम्बः। दिवा पुनर्न भुनौतान्यव फलमूलेभ्यः । मनुः । “नातिप्रगे नातिसायं न सायं प्रातराशितः। पतिप्रगेडचिरोहितसूर्य प्रतिसायं सूर्यास्तमितसमय एव प्रातराशितः दिनभोजनेनातिप्तः न सायं न रात्रौ भुनौतेत्यर्थः। पापस्तम्बः। “यस्तु भोजनशालायां भोक्त काम उपस्पृशेत्। पासनस्थो न चान्यत्र म विप्रः पतिदूषकः ॥ भोजनशालायां भोलकामः सन् पासनखो वान्यत्र स्थितो वा न चोपस्शेत् ॥ वौधायनः। “उपलिप्ते समे स्थाने शची सधासमान्विते । चतुरस्र त्रिकोण वर्तुलाईचन्द्रकम् । कर्त्तव्यमानुपूर्वेण ब्राह्मणादिषु मण्डलम् । इति। "प्रकृत्वा मण्डलं ये तु भुनतेऽधमयोनयः। तेषान्तु यक्षरक्षांसि हरयवानि तहलात् ॥ पापस्तम्बः। “भिन्नकांस्ये तु यो विप्रो यदि भुत तु कामतः । उपवासन चेकेन पञ्चगव्येन शहाति” ॥ तथा शूद्रादिभोजनेनापरिष्क तपावे. ऽपि हहमनुः । “ताम्रपावे न भुजौत भिवकांस्ये मलाविले। पलाशपद्मपत्रेषु सही भुनन्दवं चरेत् ॥ नव्यवईमान
ताग्निपुराणम्। “अर्कपत्रे तथा पृष्ठे पायसे तात्रभाजने। करे कटके चैव भुला चान्द्रायणचरेत् ॥ पृष्ठे कलिपत्रादिपृष्ठे। पैठौनसिः। "ताबरजतसवर्णाश्मशक्तिस्फटिकानां भिबमभिन्नम्" इति न दोषः। पत्र पाषाणपात्रं भोजने विहितम्। "तेजमानां मणिनाच सर्वस्याश्ममयस्य च । भस्मनाद्भिर्मदा चैव शरिता मनीषिभिः ॥ इति मनुना पाषाणपावस्य शुधिविधानाच। प्रचेताः "ताम्ब लाभ्यन्नने चेव कांस्यपावे च भोजनम्। यतिश्च ब्रह्मचारीच विधवा च विवर्जयेत् ॥ अविः "पासने पादमारोप्य यो भुतो
For Private And Personal Use Only