________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३१
पातिकतत्वम् । "इन्दुव्रतसहस्रस्तु यश्चरेत् काययोधनम्। पिवेद यथापि गङ्गामस्तस्य साम्यं न यात्यसो ॥ गङ्गामधिकृत्य मस्यपुरा. यम्। "प्रवगाध च पौत्वा च पुनात्यासप्तमं कुलम्"। देवीपुराणम्। “ये चैव मृत्तिकास्तस्मात्तीर्थादाहृत्य भुनते। ते सर्वपापविनिर्मुक्ताः प्रभवन्ति गतामया:" ॥ मनुः। “आयुष्यं प्रा.खो भुत यशस्य दक्षिणामुखः । श्रियः प्रत्यञ्च खो भुङ्क्ते ऋतं भुतो झुद खः" ॥ नियमेवेवम्। अनियमे तु नोदन खः । हारीतः । “नोदन,खोऽनीयात्" इति निष्कामस्य तु प्रान खेनैव यथा देवल: "प्राच खोऽन्नानि भुचौत शुचिपौठमधिष्ठितः। विशुचवदनप्रौतो भुनौत न विदिन,खः” ॥ जीवन्माकस्य दक्षिणामुख त्वनिषेधमाह
आपस्तम्बः । “दक्षिणामुखो न भुञ्जीत एवंविधभोजनमना. युथ मातुरुपदिशति"। केचित्तु । “कुहनानं गयात्रा' तिलस्तर्पणमेव च। न जौवत् पिटकः कुर्य्याक्षिणामुखभोजनम् ॥ इत्याचाररबाकरतानौवत् पिढकस्यापि निषेध इत्याहुः । व्यासः । “पञ्चाो भोजनं कुर्यात् प्राव खो मौनमास्थितः । इस्तौ पादौ तथैवास्यमेषु पञ्चा,ता मता ॥ व्यासः। "अप्येकपया नाशीयात् संवृतः वजनैरपि । को हि जानाति किं कस्य प्रच्छन्न पातकं महत् ॥ भस्मास्तम्बजनहारमार्गः पतिश्च भेदयेत्” । जलादिना पनि मैदाकरणे तु शङ्खः । “एकपतयुपविष्टानां विप्राणां सह भोजने। यदोकोऽपि त्यजेत् पानं शेषमन्न विवर्जयेत् ॥ मोहात् भुञ्जौत यः पत्यामुच्छिष्टसहभोजनम्। प्राजापत्यं चरविप्रः क्षत्रः सान्तपनन्तथा ॥ सान्तपनं घहसाध्यमौकपुराणं देयम्। एतजनानकतः सवदिति प्रायश्चित्तविवेकः। एतत् समानार्थमित्यभिधाय गोभिन्नः। “भुञ्जानेषु तु विप्रेषु यस्तु पात्र
For Private And Personal Use Only