________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
ज्येष्ठ-शुक्ल-टतीयायां माता नियमतत्परा:” ॥ रम्भया कृतमिति रम्भाव्रतं स्मति: “वैशाखे मासि राजेन्द्र ! शुक्लपक्षे टतो. यिका। अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणीयुता ॥ तस्यां दानादिकं पुण्यमक्षयं समुदाहृतम्” ॥ भविष्थे। “या शुक्ला कुरुशाल ! वैशाखे मासि वै तिथिः । टतौया साऽक्षया लोके गौर्वाणैर भिवन्दिता ॥ योऽस्यां ददाति करकान् वारिवाजसमन्वितान्। स याति पुरुषो वौर ! लोकान् वै हेममालिन:” ॥ करकान् कुम्भान् वाजमन्नं हेममालिनः सूर्यस्य । ब्रह्मपुराणे। “यः पश्यति टतीयायां कृष्णं चन्दनरूषितम् । वैशाखस्य सिते पक्षे स यात्यच्च तमन्दिरम्” ॥ रूषितं चर्चितं स्कन्दपुराणम्। “वैशाखस्य सिते पक्षे तौयाऽक्षयसंज्ञिता। तत्र मां लेपयेद्गन्धलेपनरतिशोभितम्" ॥ ब्रह्मपुराणम् । “वैशाख शुक्लपक्षे तु सौयायां जनार्दनः । यवानुत्पादयामास युगञ्चारब्धवान् छतम् ॥ ब्रह्मलोकालिपथगां पृथिव्यामवतारयत्। तस्यां कार्यो यवैहोमो यवैविष्णु समचयेत् ॥ यवान् दद्यात् हिजातिभ्यः प्रयत: प्राशयेट्यवान्। पूजयेत् शङ्कर गङ्गां कैलाशञ्च हिमालयम् ॥ भगौरथञ्च नृपति सागराणां सुखावहम्। स्नानं दानं तपः श्राई जपहोमादिकञ्च यत् ॥ श्रद्धया क्रियते तत्र तदानन्याय कल्प्यते” ॥ अनानन्त्य श्रुतेः पूर्ववचने नक्षत्रयोग: फलातिशयार्थः । ___ अथ चतुर्थी। मा च पञ्चमोयुता ग्राह्या युग्मात् 'एका. दश्यष्टमी षष्ठी अमावास्या चतुर्थिका। उपोष्याः परसंयुक्ताः परा: पूर्वेण संयुताः' इत्यग्नि पुराणाञ्च भविष्थे। “अमा वै सोमवारण रविवारेण सप्तमौ। चतुर्थी भौमवारण अक्षयादपि चाक्षया"। यत्त “चतुर्थीसंयुता कार्या दृतीया च चतुर्थिका। तीयया युता नैव पञ्चम्या कारयेत् क्वचित्" इति ब्रह्मवैवर्त्तवचनं पञ्चमीयुतानिषेधकं तहिनायकद्रतपरमिति गुरुचरणा: । दृतीयायुतानिषेधकत्वे क्वचिदिल्य नुपपत्ते: सर्ववेव पञ्चमीयुताया ग्रहणात्। सारखत्यादिप्रदोषमाह स्मृति: "त्रयोदण्याश्चतुर्थ्याश्च सप्तम्या दादशौतिथेः । प्रदोऽध्ययनं धौमान् न कुर्वीत यथाक्रमम्। सारख तो गाणपतः सौरश्व
For Private And Personal Use Only