________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
नमस्ते” ॥ प्रणाममन्त्रस्तु"धर्मराज ! नमस्तुभ्यं नमस्ते यमुनाग्रज!। पाहि मां किङ्करैः साई सूर्यपुत्र ! नमोऽस्तु ते ॥ यमुनाञ्च संपूज्य नमस्कात्। “यमस्वसनमस्तेऽस्तु यमुने ! लोकपूजिते !। वरदा भव मे नित्यं सूर्यपुचि ! नमोऽस्तु ते” ॥ अनं दत्वा पठेत् भ्रातस्तवानुजाताहं भुङ्ग, भक्तमिदं शुभम् । प्रीतये यमराजस्य यमुनाया विशेषतः” । ज्येष्ठाचेत्तदा अग्रजाताहमिति वदेत् । अत्र भोक्तव्यं पुष्टिवईनमिति विधिसमभिव्याहृतफलश्रुत्या भोजननियमस्य प्राधान्यात्तस्य मुख्य कालोऽष्टधा विभक्तदिनपञ्चमांगो ग्राह्यः। यथा दक्षः। “पञ्चमे च तथा भागे संविभागो यथाहंतः। पिटदेवमनुष्याणां कौटानाञ्चोपदिश्यते ॥ संविभागं ततः कृत्वा ग्राहस्थः शेषभुग भवेत् । इतिहासपुराणायैः षष्ठञ्च सप्तमं नयेत्” ॥ संविभागो विभज्यान प्रतिपादनं देवोऽत्र वैश्वदेवकर्मसम्बन्धी पञ्चमांशालामे तु। “न भुजौतोड़तस्नेहं नातिसौहित्यमाचरेत्। नातिप्रगे नातिसायम्” ॥ इति मनतापर्युदस्तसूर्योदयास्तेतरकालोऽपि ग्राह्यः । सौहित्यं टप्तिः । अत्र भोजनस्य रागप्राप्तत्वेऽपि तत्कालस्य “मुनिभिदिरशनं प्रोतां विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमखिन्यां साईप्रहरयामान्तः"॥ इति कात्यायनौवेन नियमितत्वाद्भोजन कालस्य वैधत्वेन शास्त्रीयत्वात् न सामान्यशास्त्रप्राप्तुरपजीविपर्युदासासङ्गतिः। अत्रानध्ययनं मान्तानां प्रेतपक्षोत्तरहितौयायां तनिषेधात् तथा च राजमार्तण्डे । “प्रेको चैचा द्वितीयास्ता: प्रेतपक्ष गते तु या। या तु कोजागरे याते चैत्रबावल्या: परेऽपि च ॥ चातुर्मास्ये समाप्ते च द्वितीया या भवेत्तिथिः । परास्वेतास्वनध्यायः पुराणैः परिकीर्तितः” ॥ ज्योतिषे । तथा “यमद्वितीयायां यात्रायां मरणं भवेत् ॥
अथ तौया। सा च चतुर्थीयुता रम्भाव्रतेतरदैवकर्मस ग्राह्या। "रम्भाख्यां वर्जयित्वा तु टतीयां मुनिसत्तम ! । अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते" ॥ इति ब्रह्मवैवर्त्तात् गणोगणपतिस्तत्तिथिश्चतुर्थी ततश्च युग्मवाक्यं रम्भाव्रतमानपरं भविष्योत्तरे। “भद्रे ! कुरु प्रयत्नेन रम्भाख्यं व्रतमुत्तमम् ।
For Private And Personal Use Only