________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
२८
"
|
अथ द्वितीया " सा च कृष्णा पूर्वयुता ग्राह्या प्रतिपत् सहितीया स्याद् द्वितीया प्रतिपत् युता" इत्यापस्तम्बवचनात् । तवोक्तयुक्तेः प्रतिपत् कृष्णा तत्साहचर्य्यात् द्वितीयापि तयेति शुक्ला तु परयुता ग्राह्या युग्मात् एवं वच्यमाण उपवासविधाय कयोः विरुद्धवचनयोः व्यवस्थोन्नेया यथा नारदः । “द्वितीयैकादशी षष्ठौ तथा चैवाष्टमीतिथिः । वेधादधस्तान्युस्तः उपवासे तिथौस्त्विमा: ” ॥ श्रत्र द्वितीयाद्यास्तृतौयादियुतः नोपोया इत्यर्थः विष्णुरहस्यम् "एकादश्यष्टमी षष्ठौ द्वितीया च चतुर्दशौ । त्रयोदश्याप्यमावास्या उपोष्याः स्युः परान्विताः " तस्मात् पूर्ववचनं कृष्णपक्षविषयं परवचनं शुक्लपचविषय मनोरथद्वितीयायान्तु दिवा वासुदेवार्चनं रात्रौ चन्द्रोदयेऽर्घ्य दानं नक्त भोजनादिकम् । यथा विष्णुधर्मोत्तरे । 'देवमभ्यश पुष्पश्च धूपदीपानुलेपनैः । उगच्छतश्च बालेन्दोर्दद्यादयं समाहितः । नक्तं भुञ्जीत च नरो यावत्तिष्ठति चन्द्रमाः अस्तं गते न भुञ्जीत व्रतभङ्गभयान्नरः ॥ श्रस्तं गते चन्द्रे विष्णु पुराणे । “दिवारात्री व्रतं यच्च एवमेव तिथौं स्मृतम् । तस्यामुभययोगिन्यासाश्वरेत्तद् व्रतं व्रतौ” ॥ एवमेव तिथौ दिवा रात्रिसम्बन्धितिथौ । स्मतं मुनिभिः श्रतएव तस्यामित्यादि । स्कन्दपुराणे “आषाढस्य सिते पक्षे द्वितीया पुष्यसंयुता । तस्यां रथे समारोप्य रामं मां भद्रया मह । यात्रोत्सवं प्रवृत्त्याथ प्रोयेच्च द्विजान् बहन्” ॥ तथा “ऋचाभावे तिथी कार्या सदा सा प्रीतये मम" । लिङ्गपुराणे " कार्त्तिके तु द्वितीयायां शुक्तायां वाटपूजनं । या न कुर्य्यादिनश्यन्ति भ्रातरः सप्तजन्मनि” तस्या इति शेषः । महाभारते " कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधि - ष्ठिर ! | यमो यमुनया पूर्वं भोजितः खग्टहे स्वयम् ॥ तस्यां निजग्टहे पार्थ! न भोक्तव्यमतो बुधैः । यत्नेन भगिनी उस्तादोक्तव्यं पुष्टिवर्द्धनम् ॥ दानानि च प्रदेयानि भगिनीभ्यो विशेषतः” । तथा “यमञ्च चित्रगुप्तञ्च यमदूतांथ पूजयेत् । अध्ययात्र प्रदातव्यो यमाय महजद्दयेः ॥ सहजइयैर्भगिनीभ्रातृभिः । अव्यं मन्त्रः । " एह्येहि मार्त्तण्डज ! पाशहस्त ! यमान्तकालोक - धरामरेश ! | वाढद्दितीयाक्कृत देवपूजां गृहाण चाय भगव
For Private And Personal Use Only