________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
२८
कलखी गोबधात्मिका ॥ शिम्बौ पापकरौ प्रोक्ता पूतिका ब्रह्मघातिका । वार्त्ताको सुतहानिः स्यात् चिररोगौ च माषके ॥ महापापकरं मांसं प्रतिपदादिषु वर्जयेत्" ॥ अत्र सप्तम्यामेव तालनिषेधादन्यत्रैतद्भक्षणं प्राप्तमतः " तालं श्वेताञ्च वार्ताकीं न खादेद्वैष्णवो नरः" । इत्यनेन तालमपि श्वेतं निषिद्ध साहचर्येण नपुंसकलिङ्गेन श्वेतानुषङ्गात् । एवं प्रलावं वर्त्तुलाकारां वार्त्ताको कुन्दसन्निभां इति यदपि “कुसुम्भं नालिकाशाकं वृन्ताकं पौतिकं तथा । भक्षयन् पतितस्तु स्यादपि वेदान्तगो दिजः" इत्यशनसा सामान्यतोऽभिहितं तत्र नालिका श्वेत कलम्बौति कल्पतरुः । " पूतिका च दादश्यामधिकदोषाय शूद्रविषयिका वा वार्त्ताकौ वत्तुलेति समुद्रकरभाष्यम् अत्रेदमस्वरसवोजं वर्तुलाकारामित्यस्यानुषङ्गकल्पनम् । व्याधितस्योषधक्रियायामपवादमाह सुमन्तुः । " लशुनपलाण्डु ग्टज्ञ्जनकुम्भौश्राव सूतिकान्नाभोज्यान्नमधुमांसमूत्ररेतोऽमेध्याभक्ष्यभक्षणे गायचाष्टसहस्रेण मूर्ध्नि सम्पातानवनयेदुपवासश्च एतान्येव व्याधितस्य भिषक् क्रयायामप्रतिसिद्धानि भवन्ति यानि चान्यान्येवं प्रकाराणि तेष्वप्यदोषः” इति कुम्भीपाना इति ख्याता सम्पातानुदकविन्दून् शिरसि पातयेदिति प्रायश्चित्तविवेकः । प्रायश्चित्तं वचभान्तरैकवाक्यतया यथायोग्यमूहनीयं कल्पतरौ " नाभ्यङ्गमर्के न च भूमिपुत्र चौरच शुक्रेऽथ कुजे च मांसम् । वृधे च योषां न समाचरेच शेषेषु सर्वाणि सदेव कुर्य्यात् । चित्रा स्वहस्ता श्रवणासु तलं चौरं विशाखा प्रतिपत्सु वर्ज्यम् । मूले मृगे भाद्रपदासु मांसं योषिन्मघात्तिकसोत्तरासु ” ॥ स्वं धनिष्ठा मृगे मृगशिरसि मघाकृत्तिकाभ्यां सहोत्तरास्तासु तृतौया समास: छान्दसः । स्मतिः । " घृतच्च सार्षपं तैलं यत्तैलं पुष्पवासितम् । अदृष्ट पक्कतैलञ्च नानाभ्यङ्गे च नित्यशः " प्रचेताः “ तैलाभ्यङ्गनिषेधे तु तिलतैलं निषिध्यते” । वारे प्रतिप्रसवमाह स्मृतिः । रवौ पुष्पं गुरौ दूर्वा भूमिं भूमिजवासरे। भार्गवे गोमयं दद्यात् तैलदोषोपशान्तये । " दद्यात्तैल इति शेषः”
"
!
For Private And Personal Use Only
-