________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
t
माह मत्स्यपुराणम् । "नवभ्रमखं कृत्वा ततः कर्म समारभेत् । अन्यथा फलदं पुंसां न काम्यं जायते क्वचित्" ॥ वामनपुराणे । कार्त्तिक शुक्लपचमधिकय बलिं प्रति भगवद्दाक्य " वौरप्रतिपदानाम तव भावी महोत्सवः । श्रत्रत्वां नरशार्दुल ! हृष्टाः पुष्टाः स्वलंकृताः ॥ पुष्पदोपप्रदानेन पूजयिष्यन्ति मानवाः” । तत्र मन्त्रः । " बलिराज ! नमस्तुभ्यं विरोचनसुत ! प्रभो ! भवि बेन्द्रसूराराते! पूजेयं प्रतिग्टह्यताम् ॥ प्रतिपदा प्रतिपत्तिध्या अव प्रतिपदि । ब्रह्मपुराणे बलिराजेति मन्त्रस्य पूर्वम् । “मन्त्रेणानेन राजेन्द्र ! समन्त्री सपुरोहितः” इत्य पश्चादपि । “ एवं पूजां नृपः कृत्वा रात्रौ जागरणं ततः” इत्युक्तमिति पुन - ब्रह्मपुराणे । “शङ्करश्च पुरा दूतं ससर्ज सुमनोहरम् । कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ! ॥ जितश्च शङ्करस्तत्र जयं लेभे च पार्वतौ । अतोऽर्थाच्छङ्करो दुःखौ गौरो नित्यं सुखोषिता ॥ तस्माद्यतं प्रकर्त्तव्यं प्रभात तत्र मानवैः । तस्मिन् द्यते जयो यस्य तस्य संवत्सरः शुभः ॥ पराजेयो विरुद्धस्तु लब्धनाशकरो भवेत्” ॥ द्यूतचाप्राणिभिः क्रोड़नं यथा मनुः । “ अप्राणिभिर्यत् क्रियते तल्लो के द्यूतमुच्यते । तत्तिथिमधिकृत्य भविष्योत्तरें । “यो यो यादृशभावेन तिष्ठत्यस्यां युधिष्ठिर ! | हर्षदैन्यादिना तेन तस्य वर्षं प्रयाति हि ॥ तथा " महापुण्यातिथिरियं वलिराज्यविवर्द्धिनी । स्वानं दानं शतगुणं कात्तिकेऽस्यां तिथौ भवेत्” ॥ भविष्य "रोहिण्या प्रतिपद्युक्ता मार्गे मासि सितेतरा । गङ्गायां यदि लभ्येत सूर्य्यग्रहशतैः समा ॥ कल्पतरौ । बामनपुराणं “नन्दासु नाभ्यङ्गमुपाचरेच चौरञ्च रिक्तासु जयासु मासं पूर्णासु योषित् परिवर्जनीया भद्रास सर्वाणि समाचरेच्च" । नन्दादिक्रममा ज्योतिषे । नन्दा भद्रा जया रिक्ता पूर्णा च प्रतिपदः क्रमात् ।
प्रतिपदादिपञ्चदशतिथिषु कुष्माण्डादिपञ्चदशद्रव्यभक्षणे क्रमेच दोषमाह स्मृतिः । " कुभाण्डे चार्थहानिः स्याद्द्हत्यां न स्मरेरिम् । बहुशत्रुः पटोले स्याइनहानिस्तु मूलके ॥ कलङ्की जायते विल्वे तिव्यग्योनिश्च निम्बके । ताले शरीरना [1: स्यात् नारिकेले च सूर्खता । तुम्बी गोमांसतुल्या स्यात्
*
For Private And Personal Use Only