________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
वशिष्ठश्चाष्टौ च गर्गों यवनो दशाहम्। जन्माख्यमासं किल भागुरिश्च चड़े विवाहे क्षरकणवेधे" ॥ एतहिषयभेदस्तु राजमार्तण्ड “उक्तानि प्रतिषिद्धानि पुन: सम्भावितानि च । सापेक्षनिरपेक्षाणि श्रुतिवाक्यानि कोविदैः” ॥ सापेक्षनिरपेक्षाणि समर्थासमर्थविषयकाणि। चुरेति तुरकर्म राजमार्तण्डे । “देवकार्ये पिटाई रवेशपरिक्षये। क्षुरकर्म न कुर्वीत जन्ममासेऽथ जन्मभे" ॥ एवञ्च चड़ इति चड़ाकरणे अधिकदोषाय नायास्तु जन्ममासे विवाहमाह श्रीपतिव्यवहारसमुच्चये। “स्नानं दानं तपोविद्या सर्वमङ्गल्य वद्धनम् । उहाहश्च कुमारीणां जन्ममासे प्रशस्यते” ॥ एवं “जन्मोदये जन्मसु तारकासु मासेऽथ वा जन्मनि जन्मभे वा। व्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथितः पृथिव्याम्” इति व्यासवचनेन जन्मासे उपनयनविधानात्तदङ्ग शिखवपनेऽपि न दोषः । उदये लग्ने भे राशौ न बहुश्रुतोऽपि वल्पविद्योऽपि । अत्र जन्ममासलत्या कृत्ये सौरादरो यात्रादिमाहचात् व्यवहारोऽपि तथा। प्रतिमासे जन्मनक्षत्र कत्यमार विष्णुधर्मोतरम्। “जन्म नक्षत्रगे सोम शिरः स्नानेन यत्नतः। पूजा सोमस्य कर्तव्या नक्षत्रस्य तथात्मनः ॥ श्राद्ध कुर्य्यात् प्रयत्नेन वहिब्राह्मणपूजने। वाहनायुधरत्नाढ्य पूजनौयं प्रयत्नतः । सुराणामचनं कार्य केशवस्य विशेषतः” ॥
अथ प्रतिपत् । सा च कृष्णा हितौयायुता ग्राह्या “प्रतिपत् सहितोया स्यात्” इत्यापस्तम्बीयात् । न चैतस्य शुक्लापरत्व प्रतिपदाप्यमावस्येति शलापरेण सङ्कोचात्। ततश्च शुक्लामावास्यायुता ग्राह्या त्रिसन्ध्यव्यापित्वे तु सर्वत्र न युग्मादरः” तथा च पराशरः “त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथि: । न तत्र युग्मादरममन्यत्र हरिवासरात्” । कृष्णाप्युपवासे द्वितीयायुता न ग्राह्या। तथा च वृहद्दशिष्ठः । "द्वितीया पञ्चमी वेषाद्दशमो च त्रयोदशी। चतुर्दशौचोपवासे हन्यः पूर्वोत्तर तिथो” हितौयावेधाद्योगात् प्रतिपत् हतीये हन्तीत्यर्थः । एवमन्यत्र अत्रोपवासपरण विशेषविधिनापस्तम्बौय सामान्यस्य सङ्कोचात्। कर्मादी नवग्रह पूजा
For Private And Personal Use Only