________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
२५ मानवृद्धावित्यत्र मासहसाविति हेमाद्रिणा धृतम्। पैटकं सपिण्डोकरणं मलमासमतस्य प्रत्याब्दिकञ्च तयोर्मलमासे विधानात्। ज्योतिः पराशरोऽपि। “उपाकर्म तथोत्सर्ग: प्रसवाहोऽष्टकादयः। मासवृद्धौ परा: कार्य्या वर्जयित्वा तु पैटकम्"। ___ जन्मतिथेरुभयदिनलाभे तु देवीपुराणम्। “युगाद्या वर्षवृद्धिश्च सप्तमी पार्वतीप्रिया। रवेरुदयमौक्ष्यन्ते न तन तिथियुग्मता ॥ घम्रहये जन्मतिथिर्यदि स्यात् पूज्या तदा जनाभसंयुतैव। असङ्गताभेन दिनहयेऽपि पूज्या परा या भवती यत्नात् ॥ भ नक्षत्रं परवचनं द्राजमार्तण्डेऽपि पूर्वाह तिथि नक्षत्रलाभ एवेदं लक्ष्यते। “नक्षत्रे खण्डिते येन प्राप्तः कालस्तु कर्मणः । नक्षत्रकर्माण्यत्रैव तिथिकर्म तथैव च" इति वृहस्पतिवचनात्। खण्डिते खण्ड हययुक्तो येन नक्षत्रखण्डेन विहित कालः प्राप्तः नक्षत्रधे तु वौधायनमार्कण्डेयौ। *तन्नक्षत्रमहोरात्रं यस्मिन्नस्त गतो रविः । यस्मिन्नति सविता तनक्षत्र दिनं स्मृतम्” पूर्वाईमहोरात्रसाध्योपवासनक्त कभतेषु। तत्रैवोपवसेदृक्षे यन्निशौथादधो भवेत् । “उपवासे यदृक्षं स्यात् तद्धि नक्त कभक्तयोः” इति स्कन्दपुराणात् निशौथादध इत्यनेन अईरावपूर्वकालत्वेन सूर्यास्तमयकालस्थापि लाभात्। “उपोषितव्य नक्षत्र येनास्त याति भास्करः। यत्र वा युज्यते राम ! निशीथे शशिना सह" इति विष्णुधर्मोत्तराञ्च उपवासवन्नतव्रतादौनामहोरात्रसाध्यता अहोरात्र-साध्यभोजनद्दयस्यैकतर परित्यागसहितकालविशेषनियामकत्वात्। यस्मिनुदेतौति तु दिवसकतव्यस्नानदानादाविति बोध्यं पिटकार्योऽपि शुक्ल कृष्णपक्षाभ्यां व्यवस्थामाह वौधायनः। “सा तिथिस्तच नक्षत्र यस्मिन्बभ्यदितो रविः । वईमानस्य पक्षस्य होने वस्तमयं प्रति” ॥ होने चन्द्रस्य होनत्वात् कृष्णपक्षे वईनानस्य चन्द्रस्य वईमानत्वेन शुलपक्षस्य कालमाधवीयोऽप्येवं भोजराजः “यो जन्ममासे शुरकर्म यात्रा कर्णस्य वेधं कुरुते च मोहात्। ननं स रोगं धनपुत्रनाशं प्राप्नोति मूढ़ो बधबन्धनानि। जातं दिनं दूषयते
For Private And Personal Use Only