________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
भाकितत्त्वम् ।
लोकं स गच्छति ॥ चत्र फलश्रवणात् काम्याधिकारोऽपोत्याचारदर्शनादयः । wa गोर्टिनभच्यदाने फलातिशयः मन्त्रच उक्तो भविष्ये । "तृणोदकेन संयुक्त यः प्रदद्यावाह्निकम् । कपिलाशतदानस्य फलं विन्देव संशयः ॥ पचभूते शिवे पुण्ये पवित्र सूर्य्यसम्भवे । प्रतौच्छेदं मया दत्तं सौरभेय नमोऽस्तु ते ॥ गवा अहि यमुच्यते तत् गवाहि
४२८
कम् ।
a
अथ भोजनम् । विष्णुपुराणम्। “स केवलमघ' भुङ्क्ते यो भुत त्वतिथिं विना । अघ स केवलं भुङ्क्ते यः पचत्यात्मकारणात्। इन्द्रियप्रौतिजननं वृथा पाकं विवर्जयेत् ॥ तथा " खवासिनो दुःखिगर्भिणौ दृडवालकान् भोजयेत् संस्कृतान प्रथमं चरमं ग्टहौ। अभुक्तवत्सु चैतेषु भुष्नन् भुङ्क्तोऽतिदुष्क्कतम् । मृतश्च नरकं गत्वा श्लेष्मभुग् जायते नरः । अश्वात्वा शोमलं भुङ्क्ते प्रजपौ पूयशोणितम् । अहत्वा च कमिं भुङ्क्ते दत्त्वा विषभोजनम्। संस्कृतावभुमूत्रं बालादिप्रथमं सकृत् ॥ भुव्वतश्च यथा पुंसः पापबन्धो न जायते । इह चारोग्यमतुलं बलवदिस्तथा नृप” ॥ तथा " प्रशस्त रत्नपाणिस्तु भुनौत प्रयतो गृहौ । पत्र' प्रशस्त पध्यक्ष प्रोचितं प्रोक्षणोदकैः । न कुसिताद्धतं नैव जुगुप्सावदसंस्कृतम्” ॥ रत्नान्याह गरुड़पुराणम् । "तेषु रथो विषव्यालव्याधिन्नान्यघडानि च । प्रादुर्भवन्ति रत्नानि तथैव विगुणानि च ॥ वच्च सुता मययः पद्मरागाः समरकताः प्रोक्ताः । अपि चेन्द्रमोलमण्यो वैदूखाः पुष्परागाः ॥ कर्केतन कुछ विल्वो दधिराक्षसमन्वितम् । तथा स्फटिकं विद्रुममणिख यत्नादुद्दिष्ट संग्रहे तज्ज्ञेः ॥ विष्णुपुराणे “मन्त्राभिमन्त्रितं शस्तं न च पर्युषितं नृप । फलमांसभ्यः शुष्कशाकादिकात्तथा ॥ तद्वद्दादरिकेभ्यश्च गुड़
अन्यत्र
For Private And Personal Use Only