________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४२८
श्रहितत्त्वम् ।
तज्जलं सागरोपमम्” ॥ विष्णुधर्मोत्तरे । “चाण्डाली वा पापो वा शत्रुर्वा पितृघातकः । देशकालात्ययगतो भरणौयो - मतो मम” ॥ इति विष्णुपुराणम् "व्याधितस्यान्रहीनस्य कुटुम्बात् प्रच्युतस्य च । चध्वानं वा प्रपत्रस्य भिक्षाचय्या विधीयते ॥ भव भिचाद्यदाने भोजननिषेधात् मनुष्ययज्ञस्य नित्यत्वाच्च श्रतिथिप्राप्तेरनित्यत्वात् यत्र सिधये ब्राह्मणमात्राय भिचादिदानमावश्यकम् । अतएव बौधायनः । " अहरहब्रह्मणेभ्योऽनं दद्यात् बामूलफलाकेभ्यो अथैवं मनुष्ययज्ञ समाप्नोति” । विष्णुः । भिक्षुकाभावे चाय गोभ्यो दद्यात् अग्नौ वा चिपेत्” इति । विष्णु पुराणम् । " यत्फलं सोमयागेन प्राप्नोति धमवान् द्विजः । सम्यक् पञ्चमहाय दरिद्रस्तदवाप्नुयात् " ॥ प्रकरणे प्रत्यवायमाह व्यासः । “पञ्चयज्ञांच यो मोहान करोति गृहाश्रमी । तस्य मायं न च परलोको भवति धर्मतः " ॥ देवपितृमनुष्यभूतर्षि पूजामभिधाय गोतमः । नित्यं स्वाध्यायं पितृतर्पणञ्च यथोत्साहमन्यदिति" तर्पणब्रह्मयज्ञयोः पूर्वमुक्तयोरपि नित्यमित्यादिना पुनरभिधानं यज्ञ-त्वयानुष्ठानाशक्तावङ्ग-वैकल्येनाप्यनयोरवश्यानुष्ठेयत्वमिति कल्पतरुप्रभृतयः । श्राचाशक्ती केवलान्रोत्सर्गः काय्र्यः तत्राप्य शक्तो द्रव्याभावे वा किञ्चिदनं पावे दत्त्वा षट् पितृनुद्दिश्य इदमन' पितृम्यः स्वधेति दत्त्वाऽपरमत्र पात्र कृत्वा इदमनं मनुष्येभ्यो हन्त इत्युत्सृज्य दद्यात् ।
I
अथ गोग्रासदानम् । ब्रह्मपुराणम् । " सौरभेय्यः सर्वहिताः पवित्राः पुण्यराशयः । प्रतिग्टह्यन्तु मे ग्रासं गावस्त्रे - लोक्यमातरः ॥ दद्यादनेन मन्त्रेण गवां ग्रासं सदैव हि ॥ अत्र सदैव होत्युक्तेर्नित्याधिकारः । महाभारते । " घासमुष्टिं परगवे सा दद्यात्तु यः सदा । चत्वा स्वयमाहारं स्वर्ग
For Private And Personal Use Only