________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाहियातत्वम् । अतम् ॥ पर्खादिनिषेधानुपपत्त्या पार्वणधर्मातिदेशः । पप्रमस्तु इति निषेधानुपपत्त्या दोक्षणीयादिषु दर्शपौर्णमासातिदेशवत् इति श्राइविवेकः। प्राचारमाधवीयकृतं पार्वणं सहि कोतितमिति चतुर्थचरणे पाठादपि व्यतास्तत्रैवार्थः । लिखितमातूकौँ। “नित्यवाई प्रवक्ष्यामि पिण्डहोमविवजितम्" इति। होमवाधे हुतशेषाङ्गबाधात् पात्रालम्भनबाध इति श्राइविवेकादयः। तथाच व्यासवचनेन अग्नीकरणादिकं प्रत्युक्तं तद्यथा "पावाहनखधाकारपिण्डाम्नीकरणादिकम्। ब्रह्मचयादिनियमं विखान् देवांस्तथैव च ॥ नित्यवाहे त्यजेदेतान् भोज्यमन्त्र प्रकल्पयेत्। दत्त्वा च दक्षिणां शतया नमस्कारैविसर्जयेत् । एकमण्याशयेनित्य घसामप्यन्वहं गृहौ” ॥ इति स्वधाकारः स्वधावाचनं तथाच शातातपः । "पिण्ड निर्वापरहितं यत्त श्राई विधीयते। स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते ॥ अक्षय्यदक्षिणा खस्ति सौमनस्य तथास्त्विति ॥ एवं "नित्यवादमदैवं स्यादय पिण्डविवर्जितम्। दक्षिणारहितं ह्येतत् दाभोक्तवतोजितम् ॥ इति काशीखण्डवचनं दक्षिणानिषेधकम् । अशक्तविषयमिति। पार्वणानन्तरं नित्याचे विकल्प उक्तः । मार्कण्डेयपुराणे। “नित्यक्रियां पितृणान्तु केचिदिच्छन्ति सत्तमाः । न पितृणां तथैवान्ये शेष पूर्ववदाचरेत् ॥ एवं नित्य वादमभिधाय विष्णुपुराणम्। "दद्याच भिक्षावितयं परिव्राट ब्रह्मचारिणाम्। खेच्छया तु नरो दद्यात् विभवे सत्यवारितम् । इत्येतेऽतिथयः प्रोक्ताः सम्प्राप्ता भिक्षुकाश्च ये। चतुरः पूजयेनेतान् नृयन्नत् प्रमुच्यते ॥ चकारः पूर्वाक्तातिथिभोजनेन समुच्चयार्थः । सन्यासिभिक्षादाने तु “यतिहस्ते जलं दद्यात् भैक्षं दद्यात् पुनर्जलम्। तदर्भक्ष्य मेरुणा तुत्वं
For Private And Personal Use Only