________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाकितत्त्वम् ।
४२१
संहताङ्गुलिपाणिस्तु वाग्यतो जुहुयाइविः” । एतद्दचनं परिशिष्टस्त्रेति पराशरमदनप्रारिजातयोः । वायुपुराणम्। "दानं प्रतिग्रहो होमो भोजनं बलिरेव च । साङ्गुष्ठेन सदा काव्यमसुरेभ्योऽन्यथा भवेत्” ॥ परिमाणमाह व्यासः । " ब्रार्द्रामलकमानेन कुय्याडो महविर्बलोन् । प्राणाहुतिबलिचैव मृदं मात्रविशोधनोम्” || बोधायनः । " भोजनं हवनं दानमुपचारः प्रतिग्रहः । वहिर्लानु न कार्याणि तहदाचमनञ्चरेत्” ॥ व्यासः । " खते वैश्वदेवे तु भिक्षुके गृहमागते । उडत्य वैश्वदेवाच' भिक्षां दत्त्वा विसर्जयेत् ॥ ब्रह्मचारी यतिखेव विद्यार्थी गुरुपोषकः । अध्वगः चीणवृत्तिय बड़ेते भिक्षुकाः स्मृताः” । तत्र “स्वशाखाविधिना हुत्वा तच्छेषेण बलिं हरेत्” इति कात्यायनोक्तम् । “वैश्वदेवन्तु कुर्वीत विहोनन्तु स्वशाखया" । इति व्यासोक्तञ्च साग्निपरम् । निरग्निकर्त्तृकशाकलहोमबलिविशेषाभ्यां सामान्यविशेषन्यायसङ्कोचात् । तथा इन्दोगपरिशिष्टम् । "पग्न्यादिर्गोतमेनोक्ती होमः शाकल एव च । अनाहिताग्नेरेवैष युज्यते बलिभिः सह ॥ अग्नवाग्निधनन्तरिर्विश्वदेवाः प्रजापतिः स्वष्टिकहोमाः” इति गोतमोक्तो होमः स च दिग्देवताभ्यो यथा स्वमित्यादि तदुक्तबलिभि: सहितो यय शाकलहोमो देवकृतस्यैनस इत्याद्यष्टात्यात्मकसामवेदपठितः स चाग्निपुरायाद्यक्तभूतादिवलिसहितोऽनाहिताग्नेरेवेत्यर्थः । शाकलपदव्युत्पत्तिमाह भावलायनः । "भ्रष्टावष्टौ शकलान्याहवनीये अनुहरेयुर्देवकृतस्यैनसः" इति ज्योतिष्टोमोययूपकाष्ठशकलाष्टकेन देवकृतस्येत्यादिमन्त्रेष होमविधानात् । यत्तु पितृदयितायामेकस्मिन् प्रयोगे गीतमोक्ताग्न्यादिहोम देवकृतस्येत्या दिशाकल होमो समुचितौ सिखिताविति तश्चिन्त्यम् । शाकल एवेति एवकारेण पूर्व कल्प
२६
For Private And Personal Use Only