________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
আঙ্গিন क्रमेण क्रमान्तरं बाध्यते इति न तेन व्यवहार इति पविणादिपूर्वकरणे निन्दामप्याह गोतमः। "पिटवाघमकत्वा तु वैश्वदेवं करोति यः । अततं तद्भवेदन्नं पितॄणां नोपतिष्ठते । खयमशक्तो अत्रिः। “पुत्रो नाताऽथवा ऋत्विक् शिष्यव. सौयमातुलाः। पत्नौ थोत्रिययाज्याश्च दृष्टाश्च बलिकर्मणि" ॥ दृष्ट्वाः प्रतिनिधित्वेनेति शेषः। हवनौयमाह छन्दोगपरिशिष्टम्। “इविष्थेषु यवामुख्यास्तदनुव्रोहयः स्मृताः। माषकोद्रवगौरादौन सर्वाभावेऽपि वर्जयेत्” ॥ गौरः खेतसर्षपः ।
आदिशब्दाचौनकचनकमसूरकुलत्थोद्दालनिषेधः। तथाह शङ्खः । "कोद्रवचौनचनकमसूरकुलत्योहालवर्ण्यम्” ॥ प्राप. स्तम्बः। “यहमेधिनो यदशनौयं तस्य होमावलयश्च स्वखपुष्टिसंयुक्ता" इति पुष्टिः कर्मफलम् प्रशतावाहतुः शङ्खलिखिती। अहरहः पञ्चयजाबिर्वपेत् प्रामूलपवोदकशाकेभ्यः”। इति व्यासः । “जुहुयात् सर्पिषा युक्त तेलक्षारविवर्जितम्। दध्यक्त पयसातवा तदभावेऽम्बु नापि च” ॥ तयोरारम्भे वृदिशाह कत्तव्यं वैश्वदेवार्थं कृते थावे बलि. कर्मणि न पृथक् श्राई कर्तव्यम् । “प्राधानहोमयोश्चैव वैवदेवे तथैव च। बलिकर्मणि दर्श च पौर्णमासे तथैव च ॥ नवयन च यज्ञज्ञा वदन्त्येवं मनौषिणः। एकमेव भवेत् श्राइमेतेषु न पृथक् पृथक् ॥ इति छन्दोगपरिशिष्टवचनात् पितुरशौचान्तहितीदिने तदारम्भे तु न वृद्धिशाहम् । “न तत्पूर्व यतः प्रोक्तः सपिण्डनांवधिः क्वचित्। वृद्धियाहस्य लोप: स्यात् पक्षयोरुभयोरपि ॥ इति छन्दागपरिशिष्टात् । उभयोवैश्वदेवानन्याधानयोः। एवञ्च पूर्वारब्धवैश्वदेवबलिकर्मणोमहागुरुनिपातेऽपि सुतरां कर्तव्यतेति। महादाननिर्णये गोभिल: *उत्तानेन तु हस्तेन ह्यङ्गुष्ठाग्रेण पौड़ितम्।
For Private And Personal Use Only