________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४२२
आहिकतत्त्वम्। समुञ्चयमिरासात्। एष इति सर्वनाम्नः सवनिरपेक्ष्य कल्पक हयावाचित्वात् । साहित्यवाचिहिवचनान्तौ तावेव इत्यनुतः। अग्निपुराणादिभिः केवलशाकलहोमविधानाच। ततश शाकल एव चेति चकारस्य विकल्पार्थकत्वमिति। मनुः । “अन्न व्यातिभिर्दुत्वा यथा मन्त्रैश्च शाकलैः। भूतेभ्यश्च बलिं दत्त्वा ततोऽश्रीयादनम्निमान्” ॥ अत्रानग्निक पति पाठः प्रणवपरित शिष्टे । प्राचारमाधवीयमदनपारिजातयोरनग्निकस्य विशेष माह वशिष्ठः। "अमग्निकस्तु यो विप्रो ह्यावं व्याहृतिभिः खयम्। हुत्वा शाकलहोमैस शिष्टाडूतबलिं हरेत्" | शिष्टा. छुतशिष्टात् तथाच याज्ञवल्काः “देवेभ्यश्च हुतादनात् शेष भूतबलिं हरेत्। शेषनाश वन्यदादाय कर्त्तव्यमेव भट्ट भाष्यम्। पराशरभाथे हारीतः। “वास्तुपालभूतेभ्यो बलिरहणं भूतयज्ञः” इति गोतमकल्पे अम्नाविति “लौकिके वैदिके वापि हुतोच्छिष्टे जले छितौ। वैखदेवञ्च कुर्वीत पञ्चमूना. पनुत्तये ॥ इति शातातपोलजलक्षित्याधारतानिवृत्त्यर्थः । ततश्चाग्न्यभावे तु जलक्षित्याधारता शाकलकल्येऽवतिष्ठते । जलचित्योः संस्कारोऽपि नास्तीति श्रीदत्तप्रभृतयः। ततश्च बहुवादिसम्मत: सामान्या धारकशाकलकल्पोऽनाभिधीयते । थाकलकल्पेऽप्यन्ते विष्टिकहोमः। भूतेभ्यश्चेति चकारादादौ देवबलि: अन्ते च पिढबलिः। "यमाय तूष्णोमेकाच्च तथा विष्टिकदम्नये" ॥ तथाच स्कन्दपुराणे काशौखण्डम् । “भूरा. द्याव्यातौस्तिस्रः स्वाहान्ताः प्रणवादिकाः। भूर्भुवः स्वः स्वाहेति च विप्रो दद्यात्तथाहुतिम् ॥ तथा देवकतस्याद्या जुहुयादष्ट पाहुतौः। विश्वेभ्यश्चापि देवेभ्यो भूमौ दद्यात्तथा बलिम् ॥ सर्वेभ्यश्चापि भूतेभ्यो नमो दद्यात्तदुत्तरे। दक्षिणे. ऽपि पिलभ्यश्च प्राचीनावौतिको ददेत् ॥ निजनीदकाबेन
For Private And Personal Use Only