________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
चकितत्त्वम् ।
४१५
निवेदयेन्मह्यं तदानन्त्याय कल्पते” ॥ मह्यं वासुदेवाय " नमो नारायणायेति मन्त्रः सर्वार्थसाधकः । भक्तानां जपतां तात खर्गमोक्षप्रदायकः ॥ विद्याकरष्टतम्। "सहस्र' वा शतं वापि दश वानुदिनं जपेत् । कुय्यादष्टाधिकं तेषामिति जप्ये विधिः स्मृतः” ॥ श्रगमे । " गुह्यातिगुह्यगोता व गृहाणास्मत्कृतं जपम् । सिद्धिर्भवतु मे देव त्वत्प्रसादात् त्वयि स्थिते ॥ मन्त्रो श्लोकं पठित्वा त दक्षहस्तेन विष्णवे । मूलानुनार्घ्यतोयेन दक्षहस्ते निवेदयेत्" ॥ धनुर्मन्त्रः । तन्त्रान्तरे । "विक्षेपादथ वालस्याज्जपहोमार्श्वनान्तरा । उतिठति तथा न्यासं षड़ङ्गं विन्यसेत्ततः ॥ पञ्चरात्रे " अपवित्रकरो नग्नः शिरसि प्रावृतोऽपि वा । प्रलपन् प्रजपेत् यावत्तावन्निष्फलमुच्यते” ॥ विष्णुपुराणे । “ सर्वदेवेषु यत् पुण्य ं सर्वतौर्थेषु यत् फलम् । तत्फलं समवाप्नोति स्तुत्वा देवं जना - र्दनम् ” ॥ स्मृतिः । तथा “भ्रान्त्वा चातुष्पार्थं श्रीकृष्णं यो नमेन्नरः । अष्टाङ्गप्रणिपातेन तस्य मुक्तिः करे स्थिता ॥ स्कान्दे । “अर्घ्यं कृत्वा तु शङ्खेन यः करोति प्रदक्षिणम् । प्रदक्षिणौकता तेन सप्तदीपा वसुन्धरा । " ॥ वामनपुराणे । “त्रि:प्रदक्षिणच यः कुर्य्यात् साष्टाङ्गकप्रणामकम् । दशाश्वमेधस्य फलं प्राप्नुयाचात्र संशयः " ॥ नृसिंहपुराणे " उरसा शिरसा दृष्ट्या वचसा मनसा तथा । पद्मयां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग इष्यते” ॥ विष्णुधर्मे । “जानुभ्यां चैव पाणिभ्यां शिरसा च विचचणः। कृत्वा प्रणामं देवेशे सर्वान् कामानवाप्नुयात् ॥ कैर्धृताञ्जलिभिर्नेमुः” । इति भागवतोयात् । शिरोऽञ्जलियोगोऽपि नमस्कारः । श्रीभागवते "नानातन्त्रविधानेन कला वपि तथा शृणु । ध्येयं सदा परिभवन्नमभौष्टदोऽहं तौर्थास्पदं शिवविरिचिनुतं शरण्यम् । भृत्याहिं प्रणतपाल
For Private And Personal Use Only