________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४१४
कितत्त्वम् ।
देवालये ज्वलेत् । तावद्दर्षसहस्राणि स्वर्गलोके महीयते ॥ तथा " यः कुर्य्यात्तेन कर्माणि स्यादसौ पुष्पितेक्षणः” । तेन देवदत्तप्रदोपेन | कालिकापुराणे । “लभ्यते यस्य तापस्तु दौपस्य चतुरङ्गलात् । न स दौप इति ख्यातो व्योमवह्निस्तु स स्मृतः ॥ नेत्राह्लादकरः स्वर्थि: क्रूरतापविवर्जितः । सुशिखः शब्दरहितो निर्धूमो नातिस्वकः ॥ सर्वंसहा वसुमतो सहते न त्विदं हयम् । अकाय्र्यपादघातञ्च दौपतापं तथैव च ॥ तथा "दोपहर्त्ता भवेदन्धः काणो निर्वापको भवेत्” ॥
अथ नैवेद्यम् । नारसिंहे । "मोचकं पनसं जम्बु तथान्यलवलीफलम् । प्राचीनामलकं श्रेष्ठं मधुकोडुम्बरन्तथा ॥ यत्नपक्कमपि ग्राह्यं कदलीफलमुत्तमम् ॥ मोचकं कदलकम् । प्राचीनामलकं करमर्दकम् । वराहपुराणे "अपर्युषित पक्कानि दातव्यानि प्रयत्नतः । खण्डाज्यादिकृतं पक्कं नैव पषितं भवेत्” ॥ वामनपुराणम्। "हविषा संस्कृता ये च यवगोधूमशालयः । तिलमुहादयो माषा व्रोहयव प्रिया हरेः ॥ विष्णुः । " नाभक्ष्यं नैवेद्यार्थे मत्तेष्वजामहिषोचोरं वर्जयेत् । पञ्चनखमत्स्यवराहमांसानि चेति” । भक्ष्यम् इति यद्दर्णस्य यदभक्ष्यं स्वरूपतो लशुनादि तत् तेन न देयम् । न तु रात्रादौ दध्यादि । पञ्चनखश्च शशातिरिक्तः । " मार्ग मांस तथा छागं शाशं मासन्तथैव च । एतानि हि प्रियाणि स्युः प्रयोज्यानि वसुन्धरे ॥ इति वराहपुराणे भगवद्वाक्यात् । तथा “ माहिषश्चाविकं मांसमयाज्ञिकमुदाहृतम् । माहिषं वर्जयेन्मांसं क्षौरं दधि घृतन्तथा ॥ देवलः । " चाण्डालेन शुना वापि दृष्ट हविरयज्ञियम् । विडालादिभिरुच्छिष्टं दुष्टमत्रं विवर्जयेत् ॥ अन्यत्र हिरण्योदकस्पर्शादिति । श्रौभागवते " यद्यदिष्टतमं लोके यश्चापि प्रियमात्मनः । तत्त
For Private And Personal Use Only