________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४१३
पातिकतत्त्वम् । राघवभवतम्। “सद्यः पर्युषिता वापि निम्माल्या नैव दुथति। तथान्यैन हरेस्तुष्टिस्तुलस्या तुष्यते यथा" ॥ गरुड़पुराणे। “गवामयुतदानेन यत्फलं लभते खग। तुलसीपत्रकैकेन तत्फलं कार्तिके स्मृतम्” ॥ तथा "तुलसी विना यत् क्रियते न पूजा स्नानं न तद् यत् तुलसी विना कृतम् । भुक्तं न तद् यत् तुलसी विवर्जितं पोतं न तद् यत् तुलसौ विवर्जितम्" ॥ अन्यत्रापि "तुलसौदलसंमिथं यत्तीयं शिरसा वहेत्। सर्वतीर्थाभिषेकस्य तेन प्राप्तं फलं ध्रुवम्” ॥ वैष्णवामृते व्यासः । “जललिबा भवेद यावत्तुलसौमूलमृत्तिका। तावत् प्रौणाति विश्वात्मा भगवान् पिढभिः सह ॥ संक्रान्त्यां पक्षयोरन्ते हादश्यां निशि सध्ययोः। छिन्दन्ति तुलसी ये तु ते छिन्दन्ति हरे: शिरः" ॥ विष्णुधर्मोत्तरे। “पुष्पाभावे च देयानि पत्राणि च जनार्दने। पत्राभावे जलं देयं तेन पुण्यमवाप्यते" ॥ ज्ञानमालायाम् । “नाक्षतैरर्चयेहिष्णु न तुलस्या विनायकम्। न दूर्वयार्चयेदुगी नोन्मत्तकेर्दिवाकरम् ॥
अथ धपः। वामनपुराणम्। “कहिकाख्यं कनं दारसितकं सागुरु सितम्। शङ्खो जातीफलं श्रीशे धपानि स्युः प्रियाणि वै” ॥ रुहिका मांसोकनो महिषाख्य गुग्ग लुः सितं कपूरं सितेति पाठे सिता शर्करा। शङ्खो नखौ। थोशे विष्णौ । कालिकापुराणे । “पुष्पं धूपञ्च गन्धञ्च उपचारांस्तथापरान्। जिघ्रबिवेद्य देवेभ्यो नरो नरकमाप्नुयात्। न भूमौ वितरेडपं नासने न घटे तथा । यथा तथाधारगतं त्वा तं विनिवेदयेत्” ॥ विषणुधर्मोत्तरे । “धपदः सर्वमाप्नोति धपदः सर्वमनुते”।
अथ दोपः। विष्णुः। “न वृतं तिलतैलं विना किञ्चिहोपार्थ इति" विष्णुधर्मोत्तरे। “यावदक्षिनिमेषाणि दोपो
For Private And Personal Use Only