________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् । "खयं पतित पुष्पाणि त्यजेदुपहतान्य पि"। नारसिंहे। "मलिकामालती जाती केसक्यायोकचम्पकैः। पुवागनागधकुलः परत्यलजातिभिः॥ तुलसौ करवौरेच पलाशावन्ति कुभिः । एतैरन्यैव कुसुमैः प्रशस्तैरच्युतं नरः ॥ दत्त्वा दश सुवर्णस्य प्रत्येकं फलमानयात्" । नागो नागकेशरः । योगिनीतन्चे। "विल्वपत्रञ्च माध्यच्च तमालामलकोदलम्। कतारं तुलसी चेष पद्मञ्च मुनिपुष्पकम्। एतत्पर्युषितं न स्यात् यच्चान्यत् कलिकात्मकम् ॥ नारसिंहे । “शमीपत्रसहस्रेभ्यो विखपत्र विशिष्यते। विस्वपत्रसहस्र भ्यो धकपुष्पं विशियसे" ॥ राघवभट्टतम् । “कलिकाभिस्तथा नित्यं विना चम्यकपनकैः। शुष्क नै पूजयेहिष्णु पत्रः पुष्पैः फलैरपि । विष्णुधर्मोत्तरम्। “रक्तानि यानि धर्मज्ञ चैत्यवृक्षोद्भवानि च। श्मशानजातानि यानि यानि चाकालजानि च । तथा "कौटजं शाल्मलीपुष्पं शिरीषञ्च जनार्दने। निवेदितं भयं घोरं निस्तत्वच प्रयच्छति ॥ बन्धुजीवकपुष्पाणि रतान्यपि व दापयेत् । अनुतारतकुसुमदानाहौर्भाग्यमाप्नुयात् ॥ पाम्नेये। *पनान्यम्बुसमुस्थानि रक्तानीले तथोत्पले। सिंहोत्यसञ्च कृष्णस्य दयितानि सदा मृप" ॥ भविष्थे। “पद्मानि सितरक्तानि कुसुमान्युत्यलानि च। एषां पर्युषिताशङ्का कार्या पञ्चदिनोडतः । तुलस्वगत्यविल्वानां नास्ति पर्युषितात्मता"। वामनपुराणम्। “विस्वपन शमीपत्र भृङ्गाराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यस्तुष्टिकरं हरे:” ॥ यत्तु "सुरभौणि सथान्यानि वर्जयित्वा तु केतकौम्"। इति वामनपुराणोये केतकौवर्जनं तबरसिंहेतरपरम्। वामनपुराणे। “पारिभद्र पाटला च वकुलं गिरिशायिनी। तिलकं जम्बुवनजं पौतकं समरन्वपि। एतान्याह प्रशस्तानि कुसुमान्यच्युताचंने" ।
For Private And Personal Use Only