________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४१०
पाक्षिकतत्वम् । सर्वेभ्य एव तु। नैकान्तरां दद्यात्तु वासुदेवाय चेलकम् । तथा “तत्पूर्व पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत। निर्देश मलिनं जोणं छिवं गात्रावलिङ्गितम् ॥ परकीयं चाखुदंष्ट्र सूचौवि तथोषितम्। उप्तके विधूतञ्च श्लेषमूत्रादिदूषितम् ॥ उप्तकेश केशेन सह वापितम्। “वर्ज येत् स्वोपयोगेन यज्ञादावुपयोजने। पताकाध्वजवस्त्रादौ स्यूतं वस्त्रं नियोजयेत् ॥ अवेयकादिसंशत सौवर्ण राजनञ्च वा। निवेदयेत्तु देवेभ्यो नान्यत्तैजससम्भवम् । प्राबारः पानपात्रच गण्डको एहमेव वा* ॥ गण्डक पाभरणविशेष: “पर्यादियदन्यच्च सर्वं तदुपभूषणम्”। आग्नेये। “चन्दनागुरुकपूरकुङ्कुमोशौरपद्मकैः। अनुलिप्तो हरिभवा वरान् भोमान् प्रयच्छति ॥ कालेयकं तुरुष्कञ्च रक्तचन्दनमेव च। तृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तमे ॥ कालिकापुराणे। "गधो मलयजो यस्तु देवे पिच स स्वतः। तत्पको वा रसो वापि चर्चा वा विष्णुतुष्टिदः ॥ तत्रैव “चन्दनागुरुदग्धा तु मद्यते दाहजो रसः । प्रशस्तगन्धयुक्तानां गन्धवर्णानि यानि तु” ॥ विष्णुधर्मोत्तरे। “चन्दनागुरुकर्पूरमृगमदन्तथैव च । जातोफलं तथा दत्त्वा अनुलेपनकारणात् ॥ अतोऽन्यं नैव दातव्यं किञ्चिदेवानुलेपनम्। अनुलिप्तं जगवार्थ तालबन्तेन वोजयेत् ॥ वायुलोकमवाप्रोति पुरुषस्तेन कर्मणा। चामरैः वर्वीजयेद् यस्तु देवदेवं जनाईनम् ॥ तिलप्रस्थप्रदानस्य फलं प्राप्नोत्यसंशयम् ॥ राघवभट्टतम्। “शङ्गपावस्थितं गन्ध मन्त्रैर्दद्यात् कनिष्ठया। कनिष्ठाङ्गुष्ठसंयुक्ता गन्धमुद्रा प्रको. तिता" । नरसिंहे। “अपर्युषितनिश्छिद्रैः प्रोक्षितैजन्तु. वर्जितैः। खोयारावोद्भवैर्वापि पुष्पैः संपूजयेरिम्" ॥ भक्त्या संपूजयेरिमिति स्थानान्तरे चतुर्थचरणे पाठः । देवौपुराणे ।
For Private And Personal Use Only