________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् ।
866 छार्दकमिति पमस्थावरकं कुसुमं विना यदन्यत्तत् पद्मस्य वहिर्दद्यादित्यर्थः । “प्रतिमादिषु यद योग्य मात्रे दातुञ्च तत्तनौ। दद्यादयोग्यं पुरतो नैवेद्य भोजनादिकम् ॥ नरसिंहपुराणे। "नाने वस्त्रे च नैवेद्य दद्यादाचमनीयकम्"। गन्धादयस्तु "सुगन्ध सुमनी धूपदीपनैवेद्यवन्दनम्" इत्यत्रोताः। अशक्तानां गन्धपुष्पमात्रमाह ब्रह्मपुराणम्। “प्रणवादिसमायुक्तं नम. स्कारान्त कौर्तितम्। स्वनाम सर्वसत्वानां मन्त्र इत्यभिधीयते ॥ अनेनैव विधानेन गन्धपुष्ये निवेदयेत्। एकैकस्य प्रकुर्वोत यथोद्दिष्ट क्रमेण तु ॥ भाग्नेये केवलपुष्प णापि पुष्यमुपक्रम्य “ध्यात्वा प्रणवपूर्वन्तु तन्नाम्ना सुसमाहितः। नमस्कारण मन्त्रेण विन्यसेत्तु पृथक् पृथक् ॥ ध्यावेत्यत्र स्नात्वेति तन्नाना इत्यत्र दैवतमिति योगियाज्ञवल्का पाठः। नरसिंहपुराणे । नरकस्थान् प्रति यमवाक्यम् । “अलामे चान्यद्रव्याणामुदकेनापि पूजितः। यो ददाति स्वकं स्थानं स त्वया किं न पूजितः" । राघवभकृतम्। “सर्वोपचारवस्त नामलामे भावनैव हि। निर्मलेनोदके नाथ पूर्णतेत्याह नारदः ॥ प्रणवादिनमोऽन्तस्य नाम्नो मन्चत्वाभिधानान्मन्त्रादौ पाद्याद्यभिधान न मन्त्रमध्ये पाद्यायं योरादित्वे विकल्पः। “पाद्यञ्चैव
तौयया चतुर्थार्य प्रदापयेत्”। इति नरसिंहपुराणात् अयं पाद्यादिकन्तवेति मत्स्यपुराणात् बतौयया पुरुषसूतोंयया ऋचा। “पागच्छ नरसिंहति प्रावाद्याक्षतपुष्यकैः । एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते ॥ अक्षतपुष्पकैस्तण्ड. लादिपुष्पकैः । “दत्त्वासनमथायं च पाद्यमाचमनीयकम्। देवदेवस्य विधिना सर्वपापैः प्रमुच्यते । नापितो येन भक्त्या च नरसिंहो नराधिप। सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ कालिकापुराणे। "कार्पासं सर्वतो भद्र दद्यात्
३५
For Private And Personal Use Only