________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्त्वम् । भद्रे पागमोतन वा सुधौः ॥ भद्र इति पृथिव्याः सम्बोधन तथा "यावत् सर्वेषु भूतेषु सद्भावो नोपजायते। तावदेवसुपासोत वामन: कायकर्मभिः" ॥ प्रवाङ्गिरसौ। “सर्वपापप्रसक्ती हि ध्यायेनिमिषमच्यतम्। पुनस्तपखौ भवति पङलिपावनपावनः" ॥ विष्णु पुराणे । “गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते हादशाक्षरचिन्तकाः" ॥ हादशाक्षरस्तु। नमो भगवते वासुदेवाय । नारसिंहे। “योऽष्टाक्षरेण देवेशं नरसिंहमनामयम्। गन्धपुष्पादिभिनित्यं पचयेदर्चितं नरः॥ गन्धपुष्पादिमकलमने. नैव निवेदयेत् ॥ नमो नारायणायेत्यनेन। “अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः खयम् । छन्दश्च देवी गायत्री परमात्मा च देवता ॥ ध्यात्वा प्रणवपूर्वन्तु तवामा सुसमाहितः । नमस्कारण पुष्पाणि विन्यसेत्तु पृथक् पृथक् ॥ कालिका. पुराणे। “यहोयते देवताभ्यो गन्धपुष्पादिकं तथा। अयं. पावस्थितैस्तोयैरभिषिश समुत्सृजेत् ॥ नैवेद्यं दक्षिणे वामे पुरतोऽपि न पृष्ठतः। दीपं दक्षिणतो दद्यात् पुरतो वा न वामतः ॥ वामतस्तु तथा धूपमये वा न तु दक्षिणे । निवेदयेत् पुरोभागे गन्धपुष्पञ्च भूषणम्॥ यद्यपि देव्या इत्युपक्रम्य नेवेद्यादौ दिनियम उक्तस्तथाऽप्यकाङ्ग्या सर्वत्रान्वेति । दौपं तथा स्थापयेत् यथा छायां नाश्रयेत। “विभौतकाकारतस्नु हौ छायां न चाश्रयेत्। स्तम्मदीपमनुष्याणां अन्येषां प्राणिनां तथा" इति प्रयोगसागरात्। शारदायाम्। तत्र तत्र जलं दद्यादुपचारान्तरान्तरे। एतज्ज खदानमुपचारद्रव्य दानाय। तथाह कालिकापुराणम्। “यदेव दोयते पद्म मण्डलस्य तदुत्सृजेत्। वाक्पुष्पतोयैः कुसम विना यच्छादकं भवेत् । पद्मस्व तहहिर्देश हारादो विनिवेदयेत्” ।
For Private And Personal Use Only