________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अंकितत्त्वम् ।
"यः कृत्वा पार्थिवं लिङ्गं पर्चयेत् शुभवेदिकम् । इहैव धनवान् श्रौमानन्ते रुद्रोऽभिजायते” ॥ शिवध । "वालुकानि चलिङ्गानि पार्थिवानि च कारयेत्। सहस्रपूजनात् सोऽपि लभते बाञ्छितं फलम्” ॥ ततो विष्णुपूजा श्राचारचिन्तामणौ । षोडशोपचाराः । “आसनं स्वागतं पाद्यमय माच. मनौयकम् । मधुपर्कमाचनमानवसनाभरणानि च ॥ गन्धपुष्पे धूपदौपौ नैवेद्य वन्दनन्तथा ॥ कालिकापुराणे । " श्रासनं प्रथमं दद्यात् पौष्प दारवमेव वा । प्रपञ्चसारे । "व्यं पाद्याचमनक मधुपर्काचमनान्यपि । गन्धादयो नैवयान्ता उपचारा दश क्रमात् ॥ गन्धादयो नैवेद्यान्ता पूजा पञ्चोपचारिका" | मधुपर्केत्यत्र स्नानौयमिति कृत्वा व्यव हरन्ति । कालिकापुराणे । “पाद्यार्थमुदकं पाद्यं केवलं तोयमेव तत् । तत्तैजसेन पात्रेण शकेनाथ प्रदापयेत् ॥ कुशपुष्पातैर्वापि सिद्धार्थैश्चन्दनैस्तथा । तोयैर्गन्धैर्यथालब्धेर घ्य दद्यात्तु सिद्धये । अमृतौकरणं कुर्य्यात् सलिलं धेनुमुद्रया " ॥ तथा " एवमेव त्वयं पावेऽष्टधा मन्त्र जपेत् सुधीः। तत्तोयैः संचयेत् शीघ्रं गन्धपुष्पादिकं तथा ॥ न दद्याङ्गास्करायाय शङ्खतोयैर्विचक्षणः । उदकं दौयते यस्तु प्रसन्नं फेनवर्जितम् ॥ श्राचमनाय देवेभ्यस्तदाचमनमुच्यते । यथा तथा सुगन्धैर्वा प्रसन्नेः फेनवर्जितैः ॥ तत्सेजसेन पाचेण धनापि प्रदापयेत् । स्वर्णरबोदके खाने कर्पूराद्यधिवासितम् । तेजसे: कांस्यपाaff वेदयेत्" । स्कान्दे । " दक्षिणावर्त्तशङ्खस्य तोयेन योऽर्चयेद्दरिम् । सप्तजन्मकतं पापं तत्क्षणादेव नश्यति ॥ वराहपुराणे । “संस्मृतः कौर्त्तितो वापि दृष्टः स्पृष्टोऽपि वा प्रिये । पुनाति भगवद्भक्तयण्डालोऽपि यदृच्छया । एतज् ज्ञात्वा तु विद्दङ्गिः पूजनोयो जनार्दनः । वेदोक्त विश्विना
For Private And Personal Use Only
508