________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् । निवेदयेत् । शिवाय तत् फलं तस्य यस्याणां निवेदने । गन्धधपनमस्कारैर्मुखवादच सर्वतः। यो मामयते तत्र तस्व तुष्याम्यहं सदा ॥
प्रथ पार्थिवशिवलिङ्गपूजाविधिः। ब्रह्मपुराणम्। "हरो महेश्वरक्षेव शूलपाणि: पिनाकधुक् । पशुपति: शिवथैव महादेव इति क्रमात् ॥ मृत्तिकाग्रहणे चैव घटने च प्रतिष्ठने। पावाहने च सपने पूजने च विसर्जने । इरादौनि च नामानि महादेवान्तानि कोर्तयेत् ॥ भविष्थे। सर्वाय क्षितिमूर्तये नमः भवाय मलमूर्तये नमः रुद्रायाग्निमूर्तये नमः उग्राय वायुमूर्तये नमः भौमायाकाशमूर्तये नमः पशुपतये यजनमानमूर्तये नमः। महादेवाय सोममूर्तये नमः ईशानाय सूर्यमूर्तये नमः। मूर्तयोऽष्टौ शिवस्यैताः पूर्वादिक्रमयो. गतः। प्राग्नेय्यन्ताः प्रपूज्यास्तु वेद्यां लिने शिवं यजेत्" । शिवमिति नमः शिवायेति मन्त्रेण लिने शिवं पूजयेत्। ततो वामावर्तेन मूर्तीरष्टौ पूजयेदिति वाक्यार्थः। अत्राने पूजानिषेधात् “देवाग्रे खस्य चाग्रे प्राची प्रोतागुरुक्रमैः । इत्या. गमोनस्थ विषयो न किन्वभिधानप्रसिद्धप्राचौ ग्राया। एत. दनुसारादेव पूर्वाद्याग्नेय्यन्ताः पूज्याः। सहेतुकनिषेधस्तु रुद्रयामले। “न प्राचौमग्रत: शम्भो!दौची शक्तिसंस्थिताम् । न प्रतीची यतः पृष्ठमतो दक्षं समाश्रयेत् ॥ यजमान: शम्भो. जंगत् संहारकर्तः प्राची न समाश्रयेत् । संहारकर्तुः सांसुख्यनिषेधात्। पत्र पञ्चवकपक्षे प्रधानं वक्त्र प्रायवस्थितम् एकवक्तपक्षे सुतरां तथा। तद्रूपमाहादित्यपुराणम् । “सौम्यं मौलोन्दुभृत् नावं एकवत चतुर्भुजम्। शूलपाइजहस्तच वरदाभयपाणिकम् ॥ पायताक्षं सुराराध्यं सर्वाभरणभूषितम्। शिवरूपं ग्टहे कुर्यात् प्रासादे वाप्यनिन्दितम् ॥ भविथे।
For Private And Personal Use Only