________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४०५
पाहिकतत्त्वम्। प्राप्य वर्गलोके महीयते॥ तैखदीपप्रदानेन पूजयित्वा तु चण्डिकाम्। वाजपेय फलं प्राप्य मोदते सह विवरैः" n तैलं तिलभवम्। भविष्ये । “पानञ्च नारिकेला खरं वौजपूरकम्। यः प्रयच्छति दुर्गायैः स गच्छति परं पदम् ॥ तत: शिवपूजनं भविष्ये। “चन्दनाचागुरौ जेयं पुण्यमष्टपुर्ण नृप। कृष्णागुरौ विशेषेण हिगुणं फलमादिशेत् ॥ तथा "पर्कपुष्पसामेभ्यः करवीरं विशिष्यते । करवौरसहस्रेभ्यो विल्वपत्र विशिष्यते । तथा च "करवौरसमा जेया जातीवकुलपाटलाः । खेतमन्दारकुसुमं सितपय तसमम् । नागचम्पकपुवागौ धुस्तरकुममाः स्मृताः सथा। “केतकी चातिमुक्ताव कुन्दी यथौ मदनिका। शिरीषसर्जबन्धूककुसुमानि विवर्जयेत् ॥ मुकुलैर्चियेहे वमपक्कं न निवेदयेत् । फलं कथितविच यत्न पक्कमपि त्यजेत् ॥ अलाभेन तु पुष्याणां पाण्यपि निवेदयेत्। विस्वपवैरखण्डैश्च यो लिङ्गं पूजयेत् सकत्। सर्वपापविनिर्मुसः शिवलोके महीयते ॥ तथा "कनकानि कदम्बानि रात्री देयानि शङ्करे। दिवा शेषाणि पुष्पाणि दिवारानौ तु मलिका* ॥ शिवपुराणे। “गुग्ग लं छतसंयुक्वं यः शिवाय निवेदयेत्। रुद्रलोकमवाप्रोति गाणपत्यश्च विन्दति” ॥ भविष्ये। "दधित्थं तसंयुक्वं दत्त्वा विस्वमथापि वा। पम्निष्टोमस्य यन्त्रस्य फलमानोति मानवः । दधियं कपित्य विल्वं विषफलम् । “तदीपप्रदानेन शिवाय अतयोजनम्। विमानं लभते दिव्य सूर्यकोटिसमप्रभम" । शिवपुराणे। "वृतेन तिलतैलेन तथा चैवौषधौरसैः। दोपं प्रवास्य देवेश भक्त्या सहतिमाप्नुयात् ॥ पोषध्यः सर्षपायाः । “गुडखण्डतानाच भक्ष्याणाञ्च निवेदने । कृतेन पाचिता. नाच तेषां शतगुणं फलम् ॥ मातुलुङ्गफलाबानि सुपकानि
For Private And Personal Use Only